SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कारः सू०१० रथवर्णनपूवर्क भरतस्य रथारोहणम् ६३५ वज्रबद्धतुम्बम्, वरवज्रः-श्रेष्ठहीरकैः बद्धे तुम्बे यस्य स तथा तम् 'वरकंचणभूसियं वरकाञ्चनभूषितम् श्रेष्ठसुवर्णभूषितम् 'वरायरियनिम्मियं' वराचार्यः प्रधानशिल्पी तेन निर्मितः 'वरतुरगसंपउत्तं' वरतुरगसंप्रयुक्तम् वरतुरंगः श्रेष्ठाश्वः संप्रयुक्तः युक्तः स तथा तम् 'वरसारहिसुसंपग्गहियं' वरसारथिसुसंप्रगृहीतम्, वरेण-निपुणेन सारथिना सुसंप्रगृहीतः स्वायत्तिकृतो यः स तथा तम् 'वरपुरिसे' इत्यादि तु पूर्वमेव योजितम् वरपुरूषः श्रेष्ठपुरुषः सुराजा भरत उक्तं विशिष्टं रथमारूढे इति 'दूरूढे आरूढे' इत्यत्र समानार्थक पदयोपादानं षट्खंडाधिपति भरतचक्रो सुखपूर्वकम् रथमारूढ इति ज्ञापनार्थ विज्ञेयम् उक्तमेवार्थ पुनः रथविषये प्राह-'पवरस्यगपरिमंडियं' इत्यादि प्रवरेरत्नपरिमण्डितम् उत्तमरत्नैः परिशोभितम्-युक्तम् 'कणयखिखिणीजालसोभियं' कनककिङ्गिणीजालशोभितम् सुवर्णनिर्मितकिङ्किणीसमूहभूषितम् 'अउज्झं' अयोध्यम्-अनभिभवनीयम् पराभवरहितं पुनश्च कीदृशम् 'सोयामणि कणगतविअपंकयजामुअणजलणजलियमुअतोंडराग' सौदाभिनीकनकतप्तपङ्कजजपाकुसुमज्वलनज्वलितशुकतुण्डरागम्, तत्र सौदामिनी विद्युत तप्तं यत् कनकं सुवर्णम् तच्चानलोत्तीण रक्तवर्ण भवति पङ्कजं कमलम्, तच्च सामान्यतो रक्त वर्ण्यते 'जासुअण' त्ति जपाकुसुम-रक्तवर्णविशिष्टजपाकुसुमनामकपुष्पविशेषः 'जलणजलिय त्ति' ज्वलनज्वलितः ज्वलितज्वलनः प्रदीप्ताग्निः अत्र पदव्यत्ययः प्राकृतुंब श्रेष्ठ वज्ररत्न से बद्ध थे ( वरकंचणभूतिय ) यह श्रेष्ठ सुवर्ण से भूषित था ( वरायरियनिम्मियं ) यह श्रेष्ठ शिल्पी के द्वारा बनाया गया था ( वरतुरगसंपउत्तं ) श्रेष्ठ घोडे इसमें जुते थे (वरसारहिसुसंपग्गहिय) श्रेष्ठ निपुण सारथि द्वारा यह चलाया जाता था, ऐसे इन विशेषणों से विशिष्ट (वरमहारह) उस श्रेष्ट महारथ पर (वर पुरिसे) वह सुराजा छखंडके अधिपतिभरत (दुरूढे आरूढे ) बैठा यहां समानार्थक दुरुढ और आरूढ ये जो दो पद प्रयुक्त साथ २ किये गये हैं सो वे ये प्रकट करते हैं भरत चक्री उस रथ पर सुख पूर्वक बैठा (पवररयणपरिमंडियं) यह रथ उत्तम रत्नों से शोभित था (कणयखिखिणीजालसोभियं) सुवर्ण की बनी हुई छोटी-२ घंटिकाओं से यह शोभित था ( अउज्झं ) इसका कोई भी शत्रु पराभव नहीं कर सकता था (सोआमणिकणगतवियपंकयजासुअणजलणजलियसुअतोंडरागं) इसकी रक्तता सौदामिनी२नयी माम इता. (वरकंचणभूसिंयं) मे २५ श्रेष्ठ सुपथा भूषित हता. (वरायरियनिस्मिय) मे श्रेष्ठ शिपी द्वारा निमित ते. (वरतुरगसंपउत्तं) 8 घामे समानत इत. (वरसारहिसुसंपाहियं) श्रेनियसारथि द्वारा हवामां मारता इता. सेवाये विशेषणया विशिष्ट (वरमहारह) ते श्र४ मडा२य ५२ (वरपुरिसे) ते सुशत छ मधिपति भरत (दुरूढे आरूढे) सवार थये।. माडी समानार्थ हु३० भने मा३० मेले में पहे। साथસાથે પ્રયુકત કરવામાં આવેલ છે, તેથી આમ પ્રકટ થાય છે કે ભરતચક્રી તે ઉપર સુખપૂર્વક मेह (पवरायण परिमंडियं) ते २५ त्तभरत्नाथी शामित इता. (कणयखिखिणीजालसोभियं) सुप नी नानी-नानी साथी ते सुशोभित ता. (अउझं) मे शत्रुमेथी मय हतो. (साआमणिकणगतवियपंकयजासुअणजलण जलिय सुअतोंडराग) सनी २४तता सौहामिनी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy