SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ naniwwwwwwwwwwwwwwwws ६३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अमरमनःपवनजयिनः अतएव चपलं शीघ्रम् अतिशयशीघ्रं गामिनो गमनशीलाः इति चपलशीघ्रगानिनः, अमरमन:पवनजयिनश्चते चपलशीघ्रगामिनश्चेति ते तथा तैः पुनश्च क्रोशः 'चउहि चामरा कणगविभूसिअंगेहि' चतुर्भिः चतुः संख्याकैः चामरैः तथा कनकैश्च विभूषितमङ्ग येषां ने तथा तैः, अत्र चामरशब्दस्य स्त्रीत्वम् आपत्वात् 'तुरगेहि' एतादृशविशेषणविशिष्टैः तुरगैः अश्वैः युक्तं रथमिति पूर्वमेवोक्तम्, अथ पुनारथं विशिनष्टि 'सच्छत्तं' सच्छत्रम् छत्रेण सहितम् 'सज्झयं' सध्वजम् ध्वजैः सहितम् ‘संघट' सघण्टम् घण्टाभिः सहितम् 'सपडागं' सपताकम् पताकाभिः सहितम् 'सुकयसंधिकम्म' सुकृतसन्धिकर्माणम् सुकृतं सुष्टु निर्मितं सन्धिकर्म सन्धियोजनं यत्र स तथा तम् 'सुसमाहिय समरकणगगंभीरघोसं' सुसमाहितसमरकनकगम्भीरघोषम्, तत्र-सुसमाहितः-मुष्ठ यथोचित स्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषः तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः गम्भीरात्मकध्वनिर्यस्य स तथा तम् 'वरकुप्परं' वरकूर्परम् वरे कूपरो कूर्पराकारौ पिञ्जनके इति प्रसिद्ध रथावयवौ यस्य स तथा तम् 'सुचक्कं वरनेमी मंडलं' सुचक्रम् वरनेमीमण्डलम्-प्रधानचक्रधारावृत्तम् 'वरधारातोंड' वरधृस्तुण्डं वरे शोभमाने धृस्तुण्डे धृव्वीवरे अवयवविशेषौ यस्य स तथा तम् 'वरवइरबद्धतुंबं, तत्र-वरवेगपूर्वक इनके चलने का स्वभाव था ( चउहिं चामराकणगविभूसिअंगेहिं ) चार चामरों से एवं कनकों से इन का अंग विभूषित था, यहां चामर शब्द को जो-स्त्रीलिङ्ग में लिखा गया है वह आर्ष होने से लिखा गया है ऐसे विशेषणविशिष्ट घोड़ों से युक्त वह रथ था. तथा (सच्छत्तं, सज्झय, सघंट, सपडागं, सुकयसंधिकम्मं, सुसमाहिय समरकणगगंभीरघोसं, वरकुप्परं ) यह रथ छत्र सहित था, ध्वजा सहित था, घंटाओ से युक्त था, पताकाओंसे मंडित था, संधियों की इसमें अच्छी तरह से योजना को गई. थी जैसा घोष यथोचित स्थानविशेष में नियोजित संग्राम वाद्यविशेष का होता है उसी प्रकार का इसका गम्भीरघोष था. इसके कूर्पर दोनों अवयवविशेष-बड़े सुन्दर थे ( सुचक्कं वरनेमोमंडलं ) सुन्दरचक्रधार वाले इसके सुन्दर दोनों ( वरधारातोंडं ) इसके युग के दोनों कोने बड़े सुन्दर थे ( वरवइरबद्धतुंबं ) इसके दोनों शतिथी यासपानी यमनी टव इती. (चउहिं चामराकणगविभूसिअंगेहिं) यार यमरथी તેમજ કનકેથી એમના અંગે વિભૂષિત હતા. અહીં “ચામર' શબ્દને જે સ્ત્રીલિંગમાં પ્રયુક્ત કરવામાં આવેલ છે, તે આર્ષ હોવાથી પ્રયુક્ત કરેલ છે. એવા વિશેષણ વિશિષ્ટ ઘેડાથી ते २५ युत इत. तथा (सच्छत्त सञ्झयं सघंटे सपडाग सुकयसंधिकम्म सुनमाहिय समरकणग गम्भीरघोसं वरकुटपरं) मे २थ छत्र सहित इतो, पन सहित इतो, टा. એથી યુકત હતે. પતાકાઓથી મંડિત હતા, એમાં સંધિઓની યોજના સરસરીતે કરવામાં આવી હતી. જે ઘોષ યાચિત સ્થાન-વિશેષમાં નિયોજિત સંગ્રામવાઘવિશેષને હોય છે, તે જ પ્રમાણે એને ગંભીર ઘેાષ હતો. એના કુર-બને અવયવ વિશેષો-અતીવ સુંદર इतi, (सुचक्क वरनेमीमंडलं) सु१२ युटत अनुनमी भ3 हतु (वरधारा तोंड) सना युगना भन्ने भूएम। सती सु.२ ४ता. (वरवइरबद्धतुंबं) मेना माने तुम श्रे84. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy