SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ W ~ ~ ६२८ जम्बूद्वीपप्रज्ञप्तिसूत्रे गरसिंदूररुइलकुंकुमपारेवयचलणणयणकाइलदसणावरणरइतातिरेगरत्तासोगकणगकेसुयगयतालुसुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालउटुिंतसुरसरिसं सव्वोउअसुरहिकुसुमआसत्तमल्लदामं ऊसियसेयज्झयं महामेहरसियगंभीरणिद्धघोसं सत्तुहिअयकंपणं पभाए य सस्सिरीयं णामेणं पुहविविजयलंभंति विस्सुतं लोगविस्सुतजसोऽहयं चाउग्घंटं आसरहं पोसहिए णखई दुरूढे तएणं से भरहे राया चाउग्घंटं आसरहं दुरुढे समाणे सेसं तहेव दाहिणाभिमुहे वरदामतित्थेण लवणसमुहं ओगाहइ जाव से रहवरस्स कुप्परा उल्ला जाव पोइदाणं से णवरि चूडामणिं च दिव्वं उरत्थगेविज्ज सोणिअसुत्तगं कडगाणि य तुडियाणि य जाव दाहिणिल्ले अंतवाले जाव अट्ठाहियं महामहिमं करेइ, करित्ता एयमाणत्तियं पच्चप्पिणइ, तए णं से दिव्वे चक्करयणे वरदामतित्थकुमारस्स देवस्स अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जाव पूरन्ते चेव अंबरतलं उत्तरपच्चत्थिमं दिसिं पभासतित्थाभिमुहे पयाते यावि होत्था, तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपच्चत्थिमं दिसिं तहेव जाव पच्चत्थिमदिसाभिमुहे पभासतित्थेण लवणसमुदं ओगाहेइ, ओगाहित्ता जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से णवरं मालं मउडिं मुत्ताजालं हेमजाले कडगाणिय तुडियाणि य आभरणाणि य सरं च णामाहयंक पभासतित्थोदगं च गिण्हइ गिण्हित्ता जाव पच्चत्थिमेणं पभासतित्थमेराए अहण्णं देवाणुप्पियाणं विसयवासी जाव पच्चस्थिमिल्ले अंतवाले, सेसं तहेव जाव अट्ठाहिया निव्बत्ता ॥सू०१०॥ छाया- उपागत्य ततः खलु तं धरणितलगमनलघु ततो बहुलक्षणप्रशस्तं हिमवत् कन्दरान्तरनिर्वातसंवर्द्धितचित्रतिनिशदलिकं जाम्बूनदसुकृतवरं कनकदण्डिकारं पुलकव. रेन्द्र नीलसासकप्रवालस्फटिकवररत्न लेष्टुमणिविद्रमविभूषितम्, अष्टाचत्वारिंशदररचिततपनीय पट्टसंगृहीत युक्ततुम्बम्, प्रघर्षित प्रसितनिर्मित नवपपृष्ठपरिनिष्ठितम् विशिष्ट જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy