SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १० रथवर्णनपूर्वक भरतस्य रथारोहणम् ६२७ मति-निगच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य-निर्गत्य 'जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ' यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घग्टं चत्वारो घण्टा अस्य तत् तथा एवं भूतमध्वरयं तत्रैव उपागच्छति, स भरतो राजेति ॥९॥ मलम्-उवागच्छित्ता तएणं तं धरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवंतकंदरंतरणिवाय संवद्धिवचित्ततिणिसदलियं जम्बुणय सुकयकूबरं कणयदंडियारं पुलयवरिंद णीलसासगपवालफलिहवरस्यणले ठुमणिविद्दुमविभूसियं अडयालीसाररइयतवणिज्जपट्टसगहियजुत्ततुंब पघसियपसियनिम्मियनवपट्टपुट्ठरिणिट्ठियं विसिट्ठलट्ठणवलोहबद्धकम्म हरिपहरणरयणसरिसचक्कं कक्केयणइंदनीलसासगसुसमाहियवद्धजालकडगं पसत्थवित्थिन्नसमधुरं पुरवरं च गुत्तं सुकिरण तवणिज्जजुत्तकलियं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणग धणुमंडलग्गवरसत्तिकोंततोमरसरस य बत्तीसतोणपरिमंडिअं कणगरयणचित्तं जुत्तं हलीमुहबलागगयदंतचंदमोत्तियतणसोल्लिय कुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहारकासप्पगासधवलेहिं अमरमणपवणजइणचवलसिग्घगामोहिं चरहिं चामराकणगविभूसिअंगेहिं तुरंगेहिं सच्छत्तं सज्झयं सघं सपडागं सुकयसंधिकम्मं सुसमाहिय समणकणगगंभीस्तुल्लघोसं वरकुप्परं सुचक्कं वरनेमीमंडलं वरधारातोंडं वरवइबद्धतुंबं वरकंचणभूसियं वरायरियणिम्मियं वरतुरगसंपउत्तं वरसारहिसुसंपग्गहियं वरपुरिसे वरमहारहं दुरूढे आरूढे पवरस्यणपरिमंडियं कणयखिखिणीजालसोभियं अउज्झं सोयामणिकणगतवियपंकय जासुअणजलणजलियसुयतांडरागं गुंजद्धवंधुजीवगरत्तहिंगुलगणिग्रहण हुआ है। प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घटं अश्वरथं तत्रैव उपागच्छति " स्नानगृहसे बाहर निकलकर फिर वह भरतचक्री अपनी बाह्यउपस्थानशालामें जहां पर चातुघेट अश्वरथ था वहां पर आया ॥९॥ तश्चन्द्र इव सुधाधवलोकृत मज्जनगृहात् प्रतिनिष्कामति" मा ५४ ५४५ थये। छे. प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव चातुर्घटं अश्वरथं तत्रैव उपागच्छति" સ્નાનગૃહમાંથી બહાર નીકળીને પછી તે ભારતની પિતાની બાહ્ય ઉપસ્થાન શાળામાં જયાં ચાતુર્ઘટ અશ્વરથ હતું ત્યાં આવ્યા ાલા थये। छे. याट AAPार ५७ मत चातुर्घटं अश्वर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy