SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तु वक्षस्कारः सू० १० रथवर्णनपूर्वकं भरतस्य रथारोहणम् प्रकाशम लटन व लोहबर्धकर्माण हरिप्रहणरत्नसदृशचक्रम् कर्केवनेन्द्रोनील शस्यक सुसमाहितबद्ध नालकटकम् प्रशस्तविस्तीर्णसमधुरम्, पुरवरं च गुप्तम्, सुकिरणतपनीययोत्ककलितम्, कटकनियुक्त कल्पनम् प्रहरणानुयातम्, खेटककणकधनुर्मण्डलारावर शक्ति कुन्ततोमरशरतद्वात्रिंशतूणपरिमण्डितम्, कनकरत्नचित्रम्, युक्तम्, हलीमुखबलाकगजदन्त चन्द्रमौक्तिकमल्लिकापुष्पकुन्दकुटजवर सिन्दुवारकन्दलवरफेन निकर हारकाश प्रकाशधवलैः अमरमनः पवनजयि चपलशीघ्रगामिभिः चतुर्भिः चामरा कनकविभूषिताङ्गकैः तुरगैः सच्छत्र सध्वजं सघण्टं सपताकं सुकृत सन्धिकर्माणम् सुसमाहित समरक गगम्भात्तुल्यघोषम्, वरकूर्परं सुचक्रं वरनेमीमण्डलं वरधूस्तुण्डं वरवज्रबद्धतुम्बे वरकाञ्चनभूषितं वराचाय निर्मितं वरतुरगसम्प्रयुक्तं वरसारथितुसंप्रगृहीतं वरपुरुषो वरमहारथं दुरूढे आरूढे प्रवररत्न मिण्डितं कनककीङ्किणीजालशोभितम् अयोध्य सौदामिनो कनकतप्तपङ्कजजपाकु सुमज्वलितशुकतुण्डरागं गुआर्द्धबन्धुजीवकरक्त हिगुलकनिक र सिन्दूर रुचिरकुङ्कुमपारावतचरणनयनको किलदर्शनावरणरतिदाऽतिरक्ताशोक कनककिंशुकगजतालुसुरेन्द्रगोपकसमप्रभबिम्बफलशीलामवालोत्तिष्टत्सरसदृशं सर्वर्तुकसुरभिकुसुमासक्तमाल्यदामानम उच्छ्रितश्वेतध्वजं महामेघर सितगम्भीर स्निग्धघोषं शत्रुहृदयकम्पनं प्रभाते च सत्रोकं नाम्ना पृथ्वोविजयलाभमिति विश्रुतं लोकविश्रुतयशाः, अहतम्, चातुर्घण्टमश्वरथं नरपति दुरूढे, ततः खलु स भरतो राजा चातुर्घण्टमश्वरथं दुरूढः सन् शेषं तथैव दक्षिणाभिमुखा वरदामतीर्थेन लवणसमुद्रमवगाहते यावत् तस्य रथवरस्य कूर्परौ आर्द्रा भवतः यावत् प्रीतिदानं तस्य, नवरं चूडामणि दिव्यम् उरस्थयैवेयकं श्रोणिसूत्रकं कटकानि च त्रुटिकानि च यावत् दाक्षिणात्योऽन्तपालः यावत् अष्टाहिकां महामहिमां कुर्वन्ति कृत्वा पतरमाज्ञप्तिको प्रत्यर्पयन्ति ततः खलु तहिव्यं चक्ररत्नं वरदामतीर्थ कुमारस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य अन्तरिक्षप्रतिपन्नं यावत् पूरयदिव अम्बरतलम् उत्तरपाश्चात्यां दिशं प्रभासतीर्थाभिमुखं प्रयात चाप्यभवत्, ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावत् उत्तरपाश्चात्यां दिशं तथैव यावत् पश्चिम दिशाभिमुखो प्रभासतीर्थेन लवणसमुद्रम् अवगाहते, अवगाह्य यावत् रथवरस्य कूर्परौ आर्द्रा यावत् प्रीतिदानं तस्य नवरं मालां मौलिम्, मुत्काजाल हेमजालं कटकानि च त्रुटिकानि च आभरणानिच शरं च नामाहताङ्कं प्रभासतीर्थोदकं च गृह्णाति, गृहीत्वा यावत् पाश्चात्य प्रभास कीर्थमर्यादया अहं खलु देवानुप्रियाणां विषयवासी यावत पाश्चात्योsaपालः शेष तथैव यावत् अष्टाहिका निवृत्ता ॥ १०॥ ६२९ टीका - "उवागच्छित्ता तरणं" इत्यादि । उपागत्य ततः खलु 'तं' तं प्रसिद्धम् 'वरपुरिसे वरमहारहं दुरूढे' वरपुरुषो भरतचक्री वरमहारथं दुरूढ इत्यग्रे सम्बन्धः कीदृशं ( उवागच्छित्ता तरणं तं धरणितलगमणलहु ) इत्यादि स्व. १० ।। टीकार्थ - (उवागच्छित्ता) वहां आकर के वह वर पुरुष भरतचकी उस वरमहारथ पर सवार 'उवागच्छित्ता तरणं तं धरणितलगमणलहु' इत्यादि ॥ सू०|| टीकार्थ - (उवागच्छित्ता) त्यां भावीने ते पर पुरुष भरत यही ते वरमहारथ पर सवार જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy