SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ वक्षस्कारः सू० ९ आज्ञप्त्यनन्तरं वद्ध कोरत्नस्य कौशल्यनिरूपणम् ६२५ पूर्वद्वाराणि स्वस्तनादीनि पोडशदक्षिणद्वाराणि धनदादीनि, षोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि पुनश्च कीदृशम् ‘णंदावत्तेय बद्धमाणे सोस्थिय रुयग तह सव्वोभद्द सण्णिवेसे य बहुविसेसे' नन्द्यावर्ते-गृह विशेषे एममग्रेतने विशेषणेष्वपि, च शब्दः समुच्चये, वर्द्धमाने स्वस्तिके रुचिके तथा सर्वतोभद्रसन्निवेशे च बहुविशेषः प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् बहुविशेषम्, नन्द्यावर्तादिगृहविशेषस्त्वयं वराहोक्तः "नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि पुनश्च कीदृशम् 'उदंडिय देव कोदारुगिरिखायवाहणविभागकुसले' उद्दण्डिकदेवकोष्ठदारु गिरिखातवाहनविभागकुशलम्-तत्र ऊर्ध्व दण्डे भवं उद्दण्डिक:ध्वजः देवा इन्द्रादि प्रसिद्धाः, कोष्ठः उपरितनगृहम्, धान्यकोष्ठो वा, दारुणि- वास्तुचितकाष्ठानि, गिरयो-दुर्गादिकरणार्थ जनाबासयोग्याः पर्वताः, खातानि-पुष्करिण्यादिकानि वाहनानि शिबिकादीनि एतेषां विभागे कुशलम्-सर्वथा निपुणम् 'इअ तस्स बहुगुणद्धे थवइ रयणे णरिंदचंदस्स'इत्युक्तप्रकारेण बहु गुणाढ्यं तस्य नरेन्द्रचन्द्रस्य भरतचक्रिणः स्थपतिरत्नं वर्द्धकिरत्नम् 'तवसंयमनिचिट्टे कि करवाणी तु वट्ठाई' तपः संयमाभ्यां द्वाराणि, स्वस्तनादीति षोडश दक्षिणद्वाराणि, धनदादीनि षोडश उतरद्वाराणि, दुर्भगादीनि षोडश पश्चिमद्वाराणि" णंदावत्ते य वद्धमाणे सोत्थियरुयगतह सव्यओभदसण्णिवेसेय बहुविसेसे) नन्द्यावर्त, वर्द्धमान, स्वस्तिक, रुचक तथा सर्वतोभद्रसन्नि वेश इनके निर्माण कार्य में वह बहुत विशेषज्ञ था-नन्द्यावर्तादिगृहविशेषके सम्बन्धमें वराह ने ऐसा कहा है नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि (उइंडियदेवकोटदारुगिरिस्खायवाहणविभागकुसले ) उद्दण्डिक-ध्वज, इन्द्रादिक देव, ऊपर का गृह-कोष्ट, अथवा धान्यकोष्ठ दारु-गृह के योग्य काष्ठ, कोठ आदि बनाने के लिये जनावासयोग्य पर्वत, खात-पुष्करिणी आदि एवं वाहन शिबिकादिक-इनके विभाग में वह कुशल था, (इय तस्स बहुगुणद्धे थवइरणये णरिंदचंदस्स-तवसंजमनिविद्वे किं करवाणोतु वढाई) इस पूर्वोक्त प्रकार प्रमाणे छ-' प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि, स्वस्तनादीनिषोडश दक्षिण द्वाणि धनदादीनि षोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि णंदावते य वद्धमाणे सोत्थियरूयगतह सव्वओभद्द सण्णिवेसेय बहुविसेसे) नन्धावत, पद्धमान स्वस्ति या તેમજ સર્વતેભદ્રસન્નિવેશ એ સર્વેના નિર્માણ કાર્યમાં તે ખૂબજ વિશેષજ્ઞ હતે. નન્હાદિવર્તાદિ ગૃહવિશેષના સંબંધમાં વરાહે આ પ્રમાણે કહ્યું છે – नन्द्यावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥१॥ इत्यादि । (उइंडिय देवकोट्टदारुगिरिखायवाहणविभागकुसले) 3-4r, - हेय, ઉપરનું ઘર-ઠ, અથવા ધાન્ય કઠ, દારુ-યોગ્ય કાષ્ઠ, કેક વગેરે બનાવવા માટે જનાવાસ ગ્ય પર્વત, ખાત-પુષ્કરિણું વગેરે તેમજ વાહન-શિબિકાદિક-એમના વિભાગમાં તે કુશળ इतो. (इयतस्स बहुगुणद्धे थवइरयणे णरिंदचंदस्स-तव संजमनिविटे कि करवाणी तु वट्ठाई) એ પૂર્વોક્ત પ્રકાર મુજબ અનેક ગુણ સમ્પન તે ભરતચકી-સ્થપિતરન-વદ્ધકિરન કે જેને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy