SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ફરજ ____ जम्बूद्वीपप्रज्ञप्तिसूत्रे गृहावयवविभागे शास्त्रोक्तविधिविधाने प्रधान मुख्यम्, पुनश्च कीदृशम् 'गम्भिणिकण्णरुक्खवल्लिवेडिय गुणदोसविआणए' गर्भिणी कन्यावृक्षवल्लिवेष्टितगुणदोषविज्ञायकम्, तत्र-गर्मिण्यः-जातगर्भा वल्यः फलाभिमुखवल्लय इत्यर्थः कन्या इव कन्या अफला: अथवा दफलावा वल्लयः वृक्षाश्च वास्तुक्षेत्रप्ररूढाः वल्लिवेष्टितानि-भावे क्तप्रत्ययविधानात् वल्लिवेष्टनानि वास्तु क्षेत्रोद्गतवृक्षेषु आरोहणानि एतेषां ये गुणदोषास्तेषां विज्ञायकं विशेषरूपेण जानति, ते चेमे "गर्भिणी वल्लिास्तुप्ररूढा आसन्नफलदा कन्या च सा तत्रैव नासन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसन्नाः कण्टकिनोरिपुभयदा" इत्यादि, प्रशस्तद्रुमकाष्ठं वा गृहादि प्रशस्तम् वल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बन्धीनि पुनश्च 'गुणइढे' गुणाढयम् प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणयुक्तम्, तथा 'सोलसपासायकरणकुसणे' षोडश प्रासादकरणकुशलम्, तत्र षोडश प्रासादाः सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलं निपुण मित्यर्थः, तथा 'चउसद्विविकप्पवित्थियमई' चतुः षष्टिविकल्पविस्तृतमतिः, तत्र-चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धा तत्र विस्तृता अमूढा मतिर्यस्य तत्तथा, विकल्पानां चतुःषष्टिरेवम्-प्रमोदविजयादीनि षोडशगृहाणि शास्त्रोक्तविधिविधान में वह प्रधान था मुख्य था गर्भिणी बेलों के अर्थात् फलाभि मुखबेलो के, कन्या के जैसी अफल-अथवा दूरफल वाली बेलों के और वृक्षों के- वास्तु क्षेत्र प्ररूढ वृक्षो के ऊपर वल्लियों के वेष्टनों के गुण और दोषों का जानने वाला था, जैसे-गर्भिणी वल्लि बस्तु प्ररूदा आसन्नफलदा कन्याच सा तत्रैव नासन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बरा प्रशस्ता आसन्ना कण्टकिनो रिपुभयदा" इत्यादि "प्रशस्तद्रमकाष्ठंवा गहदि प्रशस्तं, वल्लि वेष्टित्तनि प्रशस्तवल्लिसम्बधीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बन्धीनि" वह वर्द्ध कीरत्न गुणाढ्यथा-प्रज्ञाधारणाबुद्धिसे एवं हस्तलाघवादि गुण से युक्त था (सोलसपासायकरणकुसले) सान्तन स्वस्तिक आदि के भेद से सोलहप्रकार के प्रासादों के भूपतिगृहो,के बनाने में वह कुशल था (च उसद्विविकप्पवित्थियमई) वास्तुशास्त्रप्रसिद्ध६४ प्रकार के गृहो के निर्माण में वह अमूढमतिवाला था ६४प्रकार के गृह इस प्रकार से है-"प्रमोदविजयादीनि षोडशगृहाणि पूर्व વિધાનમાં તે પ્રધાન હતું, મુખ્ય હતે સગર્ભાલતાઓના એટલે કે ફળાભિમુખ લતાઓના, કન્યા જેવી અફળ અથવા દૂર ફળવાલી લતાન અને વૃક્ષોના વાસ્તુક્ષેત્ર પ્રરૂઢવૃક્ષની ઉપરની सतामा वेष्टनाना शुश भने होषानात ज्ञाता हता, नेम गर्भिणी वल्लिास्तुप्ररूढा आसन्न फलदा, कन्या च सा तत्रैव नासन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसन्ना कण्टकिनो रिपुभयदाः इत्यादि "प्रशस्तद्रुमकाष्ठं वा गृहादि प्रशस्त, वल्लिवेष्टितानि प्रशस्तवल्लिसम्बधीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बन्धीनि" ते वृद्धी રત્ન ગુણાઢ્યું હતું, પ્રજ્ઞાધારણા બુદ્ધિથી તેમજ હસ્તલાઘવાદિ ગુણેથી યુક્ત હતો તેમજ (सोलस पासायकरणकुसले) सान्तन यस्ति पणेरेना सहथी सणारा प्रासाहाना भूपतिडाना Afe या a YAण इता. (च उसठिविकप्पवित्थिय मई) पास्तु शास्त्र પ્રસિદ્ધ ૬૪ પ્રકારના ગૃહોના નિર્માણમાં તે અમૂઢ મતિવાળા હતે. ૬૪ પ્રકારના ગૃહે આ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy