SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० ९ आज्ञप्त्यनन्तरं वर्द्धकीरत्नस्य कौशल्यनिरूपणम् ६२१ टीका - "तए णं से" इत्यादि । 'तर णं से' ततः खलु तत् वर्द्धकिरत्न महम् 'किरवाणा तु वहाइ' किंकरवाणि किं करोमि आदिशन्तु देवानुप्रिया मया किं कर्तव्य मित्युक्त्वा भरतचक्रिसमीपे उपतिष्ठते इत्यग्रेण सम्बन्धः । कीदृशं वर्द्धकि रत्न मित्याह'आसमदोणमुह' इत्यादि 'आसमदोण मुहगामपट्टण पुरवरखंधावार गिहावण विभाग कुस ले' आश्रमद्रोणमुखग्रामपत्तनपुरवरस्कन्धावारगृ पणविभागकुशलम्, तत्र - आश्रमादायः एतस्मात्पूर्वे अष्टमसूत्रे व्याख्यातार्थाः, स्कन्धावारगृहापणाः प्रसिद्धा एव एतेषां विभागे विभागरूपेण रचनायां कुशलं निपुणम्, अथवा " पुरभवनग्रामाणां ये कोणा स्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्यजान्तास्तेष्वेव विवृद्धिमायान्ति ॥ १ ॥ " इत्यादि योग्यायोग्यस्थानविभागज्ञम् पुनश्च कीदृशम् 'एगासीतिपयेसु सच्चे सु चैव वत्थू णेगगुणजाणए पंडिए' एकाशीति पदेषु सर्वेष्वेव वास्तुषु अनेक गुणज्ञायकं पण्डितम्, तत्र एकाशीतिः पदानि विभागाः विभक्तव्यवास्तुक्षेत्रभागाः तानि यत्र तानि तथा एवंविधेषु वास्तुषु गृहभूमिषु सर्वेष्वेव एव शब्दात् चतुःषष्टिपदशतपदरूपेषु 'तणं से आसम दोणमुहगामपट्टणं - इत्यादि० सूत्र - ९ टीकार्थ - इसके बाद उस वर्द्धकि रत्न ने "मैं क्या करूं, मेरे योग्य आप देवानुप्रिय आदेश दें- मुझे क्या करना चाहिये ऐसा कहकर वह भरत चक्री के पास पहुँचा ऐसा यहाँ सम्बन्ध हैं वह वर्द्धकी रत्न कैसा था- इस सम्बन्ध में सूत्रकार अपने विचार कोप्रकट करते हुए कहते हैं- ( आसमदोण मुहगामपट्टणपुरवरखंवावार गिहावणविभागकुसले ) वह वर्द्धकिरत्न आश्रमद्रोणमुखग्राम, पत्तन, पुरवर, स्कन्धावारगृहापण इनकी विभाग रूप से रचना करने में निपुण था, अथवा - "पुरभवनप्रामाणां ये कोनास्तेषु निवसतां दोषाः । श्वपचादयोऽन्त्य जान्तास्तेष्वेव विवृद्धिमायान्ति ॥ १ ॥ इत्यादि कथन के अनुसार योग्यायोग्य स्थान के विभागका जानने वाला था (एगा सीतिपदेषु सव्वे चेव वत्थूसु णेगगुण जाणए पंडिए) तथा ८१ विभाग - विभक्तव्य वास्तु क्षेत्र खण्डवाली ऐसी गृह भूमियो में तथा इसी प्रकारकी ६४ खण्ड वाली और १०० पद - खंडवाली 'तपण से आसमदोणमुहगामपट्टण इत्यादि ॥ सू०९ ॥ ટીકા - ત્યારૢ ખાદ તે ક રત્ને હું શું કરુ, હૈ દેવાનુપ્રિય ! મને આપશ્રી મારા ચૈાગ્ય આદેશ આપે, મારે શુ કરવુ જોઈએ ? આમ કહીને તે ભરત ચક્રી રાજા પાસે ગયે. આ રીતે અહીં સંબંધ છે. તે વર્ષોંકી રત્ન કેવો હતા ? આ સંબંધમાં સૂત્રકાર પેાતાના पिया। या प्रमाणे व्यस्त उरे छे - (आसमदोणमुहगामपट्टणपुरवरखंधावार गिहावणविभागकुसले) ते वद्ध डीरत्न आश्रम द्रोशमुणग्राम, यत्तन, पुश्वर, ४न्धावार, गृहाय से सर्वनी વિભાગ રૂપમાં રચના કરવામાં નિપુણ હતા અથવા 'पुरभवनग्रामाणां ये कोनास्तेषुनिवसतां दोषाः । श्वपचादयो ऽन्त्यजान्तास्तेष्वेव विवृद्धिमायान्ति ॥ १ ॥ त्याहि उथन भुल्न योग्यायोग्य स्थानना विभागना ते ज्ञाता हतेो (एगासीति पदे सव्वे चैव वत्सु णेगगुणजाणए पंडिए) तेमन ८१ विभाग विलन्तव्य वास्तुक्षेत्र ખડવાળી એવી ગૃહભૂમિકામાં તથા એજ પ્રકારની ૬૪ ખડવાળી અને ૧૦૦ પદ ખડ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy