SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ६२० ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे दाणकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु य कालनाणे तहेव सद्दे वत्थुप्पएसे पहाणे गम्मिणि कण्णरुक्खवल्लिवेढियगुणदोसविआणए गुणड्डे सोलसपासायकरणकुसले चउसहि विकप्पवित्थियमई णंदावतेय वद्धमाणे सोस्थिय रुअग तह सव्वआ भद्दसण्णिवेसे य बहु विसेसे उदंडिय देवकोट्ठदारुगिरि खायवाहणविभागकुसले इय तस्स बहु गुणद्धे थवइश्यणे णरिंदचंदस्स। तवसंजमनिबिट्टे किं करवाणी तुवट्ठाई ॥१॥ सो देव कम्म विहीणा खंधावारं गरिंदवयणेणं । आवसहभवणकलियं करेइ सव्वं मुहुत्तेणं ॥२॥ करेता पवरपोसहघरं करेइ करित्ता जेणेव भरहे राया जाव एतमाणत्तियं खिप्पामेव पच्चप्पिणइ, सेसं तहेव जाव मज्जणघराओ पडिणिक्खमइ पडिणिक्खमित्ता जेणव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ ॥सू०९॥ छाया-ततः खलु तआश्रमद्रोणमुखग्रामपत्तनपुरवरस्कन्धावारगृहापणविभागकुशलम् एकाशीतिपदेषु सर्वेषु चैव वास्तुषु अनेकगुणज्ञायकं पण्डितम्, विधिज्ञम् पञ्चचत्वारिंशतो देवानां वास्तुपरीक्षायां वास्तुपरिच्छदे वा नेमिपाश्चेषु भक्तशालासु कोहनीषु च वासगृहेषु च विभागकुशलम् छेधे वेध्ये च दानकर्माणि प्रधानवुद्धिः, जलगानां भूमिकानां च भाजनं जलस्थलगुहासु यन्त्रेषु परिखासु च कालक्षाने तथैव शब्दे वास्तुप्रदेशे प्रधानम, गम्भिणो कन्यावृक्षवल्लिवेष्टितगुणदोषविज्ञायकं गुणाढयं षोडशप्रासादकरणकुशलं चतुःषष्टिविकल्पविस्तृतमति नन्द्यावर्ते च वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहुविशेषम् उद्दण्डिकदेवकोष्टदारु गिरिखातवाहनविभागकुशलम् एतत् तस्य बहुगुणाढयं स्थपतिरत्नं नरेन्द्रचन्द्रस्य । तपः संजमनिविष्ट किं करवाणि इत्युपतिष्ठते ॥१॥ तद देवकर्मविधिना स्कन्धावारं नरेन्द्रवचनेन । आवासभवनकलितं करोति सर्व मुह तेन ॥ ५॥ कृत्वा प्रवरपौषधगृहं करोति, कृत्वा यत्रैव भरतो राजा यावत् एताम् आज्ञप्तिका क्षिप्रमेव प्रत्यर्पयति, शेषं तथैव यावत् मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य यत्रैव वाला उपस्थानशाला यत्रैव चातुर्घण्टोऽश्वरथः तत्रैव उपागच्छति ॥ सू०९॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy