SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ वक्षस्कारः सू० ८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६१९ नातिदूरे नातिसमीपे यथोचितस्थाने द्वादशयोजनायामं नवयोजनविस्तोणं विजयस्कन्धावारनिवेशं करोति ‘करित्ता' कृत्वा 'बद्धइरयणं सदावेइ' वर्द्धकिरत्नं शब्दयति आह्वयति 'सदाविता' शब्दयित्वा आहृय ‘एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया ! मम आवसह पोसहसालं च करेहि ममेय य माणत्तियं पच्चप्पिणाहि' क्षिप्रमेव भो देवानुप्रिय ! मम आवासं पौषधशालां च कुरु मम एतामाज्ञप्तिकां प्रत्यर्पय ॥सू०८॥ अथ राऽऽज्ञप्त्यनन्तरं कीदृशं वर्द्धकिरत्नं कीदृशं च वैनयिकमाचचारेत्याह-"तए णं से" इत्यादि। मूलम्-तए णं से आसमदोणमुहगामपट्टणपुरवरखंधाबारगिहावणविभागकुसले एगासीति पयेसु सव्वेसु चेव वत्सु णेगगुणजाणए पंडिए विहिण्णू पणयालोसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासु कोट्टणिसु य वासघरेसु य विभागकुसले छेज्जे वेज्झे य जोयणतरियाहिं वसहीहिं वसमाणे वसमाणे जेणेव वरदामतित्थे तेणेव उवागच्छइ) वहां आकर के उसने वरदामतीर्थ के न अतिनिकट और न अति दूर किन्तु यथोचितस्थान में १२ योजन चौड़ा और नो योजन लंबा ऐसा अपना विजयस्कन्धावार ठहरादिया इस सम्बन्ध में पाठ ऐसा है-(उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोयणायामं णवजोयणवित्थिन्नं विजयखंधावारणिवेसं करेइ) इतने विस्तीर्ण स्कन्धावार को ठहराकर फिर उसने अपने (वइरयणं सद्दावेइ) वर्द्धकी रत्न को बुलाया (सदावित्ता एवं वयासी) उसे बुलाकर के फिर उसने ऐसा कहा-(खिप्पामेव भो देवाणुपिया ! मम आवसहं पोसहसालंक करेहि, ममेय माणत्तियं पच्चपिणाहि) हे देवानुप्रिय ! तुम शीघ्र ही मेरे निमित्त एक आवास और एक पौषधशाला बनाओ फिर इसकी बन जानेपर मुझे खवर दो ॥सू०८॥ च्छमाण २ जोयणंतरियाहि वसहीहि वसमाणे वसमाणे जेणेव वरदामतित्थे तेणेव उवाTદ૬) ત્યાં આવીને તેણે વરદામ તીર્થની ન અતિનિકટ અને ન અતિદર પણ યથોચિત સ્થાન પર ૧૨ જન પહોળા અને નવાજને દીર્ઘ એવા વિસ્તૃત ક્ષેત્રમાં વિજય સ્કન્ધાपार नाज्यो. मास मा ५४ प्रमालो छ-(उवागच्छित्ता वरदामतित्थस्स अदरसामंते दुवालसजोयणायाम णवजोयणवित्थिन्नं विजयखंधावारणिवेसं करेइ) मावा विस्ती २४.धावार (सैन्य) ने ५७१ भने पछी त पाताना (वद्धहरयणं सदावेइ) 4g २खनन मासाव्या. (सहावित्ता एवं वयासी) तेने मारावीन पछी २२ मा प्रमाणे उखु (खिप्पामेव भो देवाणुप्पिया! मम आवसहं पोसहसालं च करेहि ! ममेय माणत्तियं पच्चविवाहिवानुप्रिय ! तमे यथाशा भामाटे मे मावास नेमे पोषण બનાવડાવે અને પછી મને સૂચના આપ. ૫૮ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy