SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ६१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे यद्वा नदीभिः पर्वतैर्वा वेष्टितं नगरम् 'कच्वड' कर्बेटं कुत्सितनगरम् 'मडब' मडम्बो ग्रामविशेषः यस्य चतुर्दिक्षु, सार्धयोजनद्वयपर्यन्तं द्वितीय ग्रामो न भवेत् सः 'दोणमुह ' द्रोणमुखम्, जलस्थलमार्गकं नगरम् 'पट्टण' पतनम् - सर्ववस्तु प्राप्तिस्थानम् 'आसम' आश्रमः तापसादे निवासस्थानम् 'संवाह' संवाह: दुर्गविशेषः यत्र कृषीवलाः धान्यादीनि रक्षितुं स्थापयन्ति एतेषां 'सहस्स मंडियं' सहस्त्रैर्मण्डिताम् 'थिमियमेइणीयं' स्तिमितमेदि - नीकाम्, स्तिमिता स्थिरा मेदिनी जनसमूहः यस्यां सा तथा ताम् 'वसु' वसुधाम् 'अभिजिणमाणे' २ अभिजयन् अभिजयन् अन्यराजाधिकारात् बलात् स्वाधिकारे आनयन २ 'अग्गा राई रयणा' पडिच्छमाणे पडिच्छमाणे' अध्याणि प्रधानानि वराणि श्रेष्ठानि रत्नानि प्रतीच्छन् प्रतीच्छन् - स्वीकुर्वन् स्वीकुर्वन् 'तं दिव्यं चक्करयणं अणुगच्छमाणे अगच्छमाणे' तद्दिव्यं चक्ररत्नम् अनुगच्छन् अनुगच्छन् तत्पृष्ठतो व्रजन् व्रजन् 'उवागच्छइ' उपागच्छति 'उपागच्छिता' उपागत्य 'वरदामतित्थस्स अदुरसामंते दुवालसजोयणायामं णवजोयण वित्थिन्नं विजयखंधावारणिवेसं करेइ' वरदामतीर्थस्य 'अदूरसामन्ते उत्पत्तिस्थानो से - धूलि प्राकार युक्त हजारों लघुनगरों से अथवा नदियों से या पर्वतों से परिवेष्टित नगरों से, हजारों कर्वटों से कुत्सिननगरों से चारों दिशाओ में सार्धयोजन द्वय तक द्वितीय ग्राम रहित मडम्बो से, जलस्थल मार्गवाले द्रोणमुखो से सर्ववस्तुओं की प्राप्ति के स्थानभूतपत्तनों से, आश्रम से - तापसादिके निवासभूत स्थानों से तथा जहां पर कृषकवर्ग धान्यादिकों के रक्षानिमित्त स्थापित करते हैं ऐसे संवाहो से मण्डित, एवं जनसमूह जिसमें स्थिर है ऐसी मेदिनी - वसुधा को अपने अधिकार में लेता २ तथा श्रेष्ठ रत्नों को नजराने के रूप में स्वीकार करता २ तथा दिव्य चक्ररत्न के पीछे २ चलता २ तथा एक योजन के अन्तराल से पडाव डालता २ जहां वरदाम तीर्थ था वहां पर आया । यहां पर इस पूर्वोक्त व्याख्या का मूल पाठ ऐसा हैं- (गामागरणगरखेड कन्वडम डंब दोण मुहपट्टणा सम संवाह सहस्समंडियं थिमियभेइणीयं वसुहं अभिमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिव्वं चक्करयणं अणुगच्छमाणे २ સુવર્ણાદિકાના ઉત્પત્તિ સ્થાનાથી ધૂલિ પ્રાકાર ચુકત સહસ્ત્રો લઘુ નગરો,થી અથવા નદીએથી કે પવ તાથી પરિવેષ્ટિત નગરાથી સહસ્ત્રા કટોથી-કુત્સિત નગરાથી, ચારે દિશાઓમાં સાદ્ધ ચાજનય સુધી દ્વિતીય ગ્રામ રહિત સખાથી, જલ સ્થલ માગ વાળા દ્રોણાસુખાથી સર્વ વસ્તુઓ મળી શકે એવા પ્રાપ્તિ સ્થાન ભૂત પત્તનાથી આશ્રમેી-તાપસાદિના નિવાસભૂત સ્થાનાથી તેમજ જયાં કૃષકવગ ધાન્યાદિકાની રક્ષા માટે નિર્મિત કરે છે એવા સંવહાથી, મંડિત તેમજ જનસમૂહ જેમાં સ્થિર છે એવી મેદિની-વસુધાને પેાતાને અધીન બનાવતા તેમજ શ્રેષ્ઠ રત્નેને નજરાણાના સ્વરૂપમાં સ્વીકાર કરતા–તેમજ દિવ્ય ચક્રરત્નની પાછળ-પાછળ ચાલતા ચાલતા તથા એક ચેાજનના અંતરાલથી પડાવ નાખતા-નાખતા જ્યાં વરદામ તીર્થં હતું ત્યાં આણ્યે. અહીં એ પૂવેકિત વ્યાખ્યાને મૂળપાઠ આ પ્રમાણે છે(गरमागरण गरखे डकब्बडम डंब - दोणमुहपट्टणासमसंवाह सहरसमण्डियं थिमियमेइणीयं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिव्वं चक्करयणं अणुग જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy