SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ८ भरतराशः वरदामतीर्थाभिगमननिरूपणम् ६१७ जीवलोयं पूरयंते' सकलमपि जीवलोकं पूरयन् 'बलवाहणसमुदएणं' बलवाहनसमुदयेन, तत्र बलं चातुरङ्गसैन्यम्, वाहन-शिविकादि, एतयोः क्रमेण यः समुदयः समूहः बेन युक्तो भरतः पुनश्च कीदृशः 'एवं जक्खसहस्सपरिखुडे वेसमणे चेव धणवई' एवम् अमुना प्रकारेण 'जक्ख सहस्सपरिवुडे' यक्षसहस्रपरिवृतः यक्षाणां देवविशेषाणां सहस्र संपरिवृतः 'वेसमणे चेव धणवई' वैश्रमणः धनपतिरिव कुबेर इव सम्पतिशाली भरतोऽपि यक्षसहस्रद्वयसंपरिवृतः चक्रवर्निशरीरस्य व्यन्तरदेव सहस्त्रद्वयाधिष्टितत्वादितिभावः तथा 'अमरवइ सण्णिभाए इडूढीए पहियकित्ती' अमरपतेः इन्द्रस्य सन्निभया सदृश्या श्रद्धया प्रथितकीर्तिः, प्रख्यातकीतिः 'गामागरणगरखेडकब्बडतहेव सेसं जाव विजयखंधावारणियेसं करेइ' अत्र 'तहेव सेसं' इत्यतिदेशपदेन सचितानि यावत् पदान्तरगतानि च सर्वाणि विशेषणानि सुलभतया ज्ञानार्थम् एकीकृत्य लिख्यन्ते यथ। 'गामागरणगरखेडकब्बडमडंबदोणमुह पट्टणासमसंवाहसहस्समंडियं थिमियमेइणीयं वसहं अभिजिणमाणे अमिजिणमाणे अग्गाई वराई रयणाई पडिच्छमाणे पडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाणे अणुगच्छमाणे जोयणंतरियाहि वसहीहि वसमाणे वसमाणे जेणेव वरदामतित्थे तेणेव उवागच्छइ' ग्रामाऽऽकर नगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहसहस्त्रमण्डितां स्तिमितमेदनीकां वसुधाम् अभिजयन् अभिजयन् अग्र्याणि वराणि रत्नानि प्रतीच्छन् प्रतीच्छन् तद्दिव्यं चक्ररत्नम् अनुगच्छन् अनुगच्छन् योजनान्तरिताभिर्वसतिभिर्वसन् वसन् यत्रैव वरदामतीर्थः तत्रैव उपागच्छति तत्र ग्राम:प्रसिद्धः, आकरः-खनिः नगरं प्रसिद्धम् 'खेड' खेटम्-धूलिप्राकारयुक्तं लघुनगरम्, पूरयंते) वह भरत चको सकल जीवलोक को व्याप्त कर रहा था तथा (बलवाहणसमुदएणं) बल -चतुरङ्ग सैन्य और वाहन शिबिकादि के समुदाय से वह भरत चक्रो युक्त था (एवं जक्खसहसपरिघुडे, वेसमणे चेव धणवई) अतएव हजार यक्ष से परिवृत हुए धनपति के जैसा सम्पति शाली वह भरत चक्री प्रतीत होता था क्योंकि चक्रवर्तीका शरीर दोहजार व्यन्तर देवों से अधिष्ठित होता है (अमरपति सण्णिभाइ इद्धीए पहियकित्ती गामागरणगरखेडकव्वड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ) तथा इन्द्र के जैसी ऋद्धि से वह भरत चक्री प्रख्यात कीर्ति वाला था इस तरह होता हुआ वह भरतचक्री हजारों ग्रामों से हजारों खानों से-सुवर्णादि के सरत यही स प ने व्यास 3री २wो हती, तया (बलवाहणसमुदएणं) मलચતરંગ સૈન્ય અને વાહન -શિબિકાઓ વગેરેના સમુદાયથી તે ભરત ચકી યુકત હતે (ઉં जक्यसहस्सपरिवुडे, वेसमणे चेव धणवई) मेथी सहस याथी परिवृत्त थय ते २० ધનપતિ જે સમ્પત્તિશાલી લાગતો હતો, કેમકે ચક્રવતીનુ શરીર બે હજાર વ્યક્તર દેવેથી अधिष्ठित डाय छे. (अमरपतिसण्णिभाए इद्धीए पहियकित्ती गामागरखेडकब्बड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ) तथा धन्द्र पी *द्धिथी त लत यही प्रण्यात કીર્તિવાળો હતો. આ પ્રમાણે સુસજજ થઈને તે ભરત ચાકી સહસ્ત્રો ગ્રામેથી સહસ્ત્રો ખાણથી ७८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy