SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६२२ जम्बूद्वीपप्रज्ञप्तिसूत्रे वास्तुषु च अनेकेषां गुणानामुपलक्षणत्वाद् दोषाणां च ज्ञायकम् सदसद् विवे किनी बुद्धिः पण्डा पण्डादिर्यस्येति पण्डितम् सातिशयबुद्धियुक्तम् 'विहिण्णू पणयालीसाए देवयाणं' विधिज्ञ पञ्चचत्वारिंशतो देवतानाम् उचितस्थाननिवेशनादिविधिज्ञमित्यर्थः तथा 'वत्थु परिच्छाए' वास्तुपरीक्षायां च विधिज्ञमिति योज्यम् तद्विधिश्च "गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् । यद्यूनमनिष्टं तत् समे समम् धन्यमधिकं चेत् ॥२॥ इत्यादि, अथवा वास्तूनां परिच्छदे आच्छादनं कटकम्बादिभिरावरणं तत्र विधिज्ञम, यथास्थानकटकम्बादिविनियोजनात् तथा-'णेमिपासेसु भत्तसालासु कोट्टणिसु य नेमिपाश्र्वेषु सम्प्रदायगम्येषु स्थानेषु भक्तशालासु-रसवतीशालासु कोटनीषु, कोट्ट-दुर्ग स्थायिराजसत्कं नयन्ति प्रापयन्ति आगन्तुकराज्ञामिति व्युत्पत्त्या कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु तथा-'वासघरेसु य विभागकुसले' तथा वासगृहेषु शयनगृहेषु विभागकुशलं यथौचित्येन विभागकरणे निपुणम्, तथा 'छेज्जे वेज्झे य दाणकम्मे पहाणयुत्ती' छेद्ये वेध्ये च दानकर्मणि प्रधानबुद्धिः, तत्र छेद्यं-छेदनाह काष्ठादि, वेध्यं गृहभूमियों में अनेक गुण एवं दोषों का ज्ञाता था, पण्डित था-सद्असद् का विवेक करने वाली बुद्धिरूप पण्डा से युक्त था सातिशय बुद्धिवाला था (विहिण्णू पणयालीसाए देवयाणं ) ४५ देवताओ को उचित स्थान में बैठाने आदि की विधि का ज्ञाता था (वस्थुपरिच्छाए) वास्तु परीक्षा में विधिज्ञथा-वह विधि इसप्रकार से है-"गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभूम्, यद्यूनमनिष्टं तत् समे समं धन्यमधिकंचेत् ॥१॥-इत्यादि-अथवा--मकानों को ऊपर से ढकने में जो ढकने के काम में आने वालेकट कम्ब आदिरूप आवरण है, उस सम्बन्ध में विधिज्ञथा (णेमि पासेसु भत्तसालासु कोट्टणिसु य वासधरेसु य विभागकुसले) सम्प्रदायगम्य नेमिपार्थो में, भक्तशालाओ में-भोजन घरों में, कोहनियों में कोट्टग्रह के लिये जो प्रतिकोभित्तियां उठाइ जाती है उनमें तथा शयन गृहों में यथोचित रूप से विभाग करने में कुशल था, तथा-छेज्जे, वेज्झे, વાળી ગૃહભૂમિકાઓના અનેક ગુણ તેમજ દેને તે જ્ઞાતા હતો પડિત હતે. સદુ અસદુ विवे: ४२नारी मुद्धि३५ ५ थी ते युत हतमेले सातिशय मुद्धियाको हतो, (विहिण्णू पणयालीसाए देवयाणं) ४५ पतासाने योग्य स्थान असावा मेरे विधिना ते ज्ञाता हता. (वस्थु परिच्छाए) पास्त परीक्षामा विधिज्ञ डा. ते विध मा प्रमाणे - ___"गृहमध्ये हस्तमित खात्वा परिपूरितं पुनः श्वभूम् , यानमनिष्ट तत् समे समधन्यमधिकं चेत् ॥१॥ ઈત્યાદિ અથવા મકાનને ઉપરથી આચ્છાદિત કરવા માટે ઉપયોગી એવા કટકમ્બા આદિ ३५ मायरो समयमा विधिज्ञsal. (णेमिपासेसु भत्तसालासु कोणिसुय वासघरेसुय विभागकुसले) सहाय अभ्य नेमि पावभा, सत शाामा सानामा કેદનીઓમાં–કોટ ગ્રહ માટે કિલ્લાને સરફરવા જે પ્રતિ કેટભિત્તિઓ ઉઠાવવામાં આવે છે, તે સંબંધમાં તેમજ શયન ગૃહમાં યાચિત રૂપથી વિભાગ કરવામાં તે કુશળ હતું, તેમજ (छज्जे, वेज्झे, अ दाणकम्मे, पहाणबुद्धी, जलयाणं भूमियाणय भायणे जलथल गुहासु जंतेसु જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy