SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे उक्तवान् 'खिप्पामेव भो देवाणुप्पिया !' क्षिप्रमेव भो देवानुप्रियाः ! 'हयगयरहपवरचाउरंगिणिं सेणं सण्णाहेह', हपगजरथप्रवरचातुरङ्गिणों सेनां सन्नाहयत-सज्जीकुरुत 'आभिसेक हत्थिरयणं पडिकप्पेह' आभिषेक्यं हस्तिरत्नं प्रतिकल्पयत 'त्तिकटु मज्जणघरं अणुपविसइ' इतिकृत्या इति कथयित्वा मज्जनगृहम् अनुप्रविशति 'अणुपविसित्ता' अनुप्रविश्य 'तेणेव कमेणं जाव धवलमहामेहणिग्गए' तेनैव क्रमेण पूर्वोक्तस्नानाधिकारसूत्रपरिपाट या स्नानादिविधं समाप्य यावत् धवलमहामेघनिर्गतश्चन्द्र इच सुधाधवलीकृत मज्जनगृहात् स चक्री-भरतो निर्गच्छतीतिभावः। तदनन्तरं नरपतिश्चक्री भरतो गजपतिमारोहति केन सहित आरोहतीत्याह-'जाव सेयवर चामराहि उद्धव्यमाणीहिं उद्धधमणीहि' यावत् सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सहितस्तथा श्वेतवरचामरः अग्रतः पृष्ठतः पार्श्वयोश्च चतुर्भिः प्रकारकैः स्वच्छश्रेष्ठ चामरैरुद्भयमानै-रुद्धयमानैः चीज्यमानैर्वीज्यमानैः सहितः स नरपतिः गजपति मारोहति इतिभावः । अथ यथाभूतो भरतो वरदामतीर्थ गय रह पवर चाउरेंगिणिं सेणं-सण्णाहेह) हे देवानुप्रियो ! तुम लोग शीघ्र ही हय-धोड़ा ओं से हाथियों से रथों से एवं प्रबल श्रेष्ठ योधाओं से युक्त चातुरंगिणी सैन्य को तैयारी करोअर्थात् उसे सजाकर तैयार रखी तथा (आभिसेक्कं हत्थिरयणं पडिकप्पेह तिकटु मज्जणधरं अणुपवि पइ) आभिषेक्य-राजा के सवारी के योग्य हस्तिरत्न को भी सजाओ । ऐसा कहकर वह मज्जनगृह में-स्नानघर में - प्रविष्ट हो गया- (अणुपविसित्ता) मज्जनगृह में प्रविष्ट होकर (तेणेव कमेणं जाव धवलमहामेहणिग्गए जाय सेयवरचामराहिं उद्बुवमाणीहिं २ ) वह भरत चक्री पूर्वोक्त स्नानाधिकार सूत्र परिपाटी के अनुसार स्नानादिविधि को परिसमाप्त कर के यावत् धवलमहामेध से निर्गत चन्द्रकी तरह धवलीकृत उस मज्जनगृहसे निकला और निकल कर फिर वह गजपति पर आरूढ हुआ जब वह गजपति पर बैठ गया तब उसके ऊपर छत्रधारियों नेकोरन्ट पुष्पों की मालाओं से युक्त छत्र तान दिये । तथा आगे से पिछे से और दोनों पार्श्व भागों से (सहावित्ता एवं वयासी) अने मालावीन तमने या प्रमाणे यु-(खिप्पामेव भो देवाणपिया! हयगयरहपवरचाउरंगिणिं सेण्णं सण्णाहेह ) हे देवानुप्रिया! तमे यथा શીઘ દ્યો-ઘોડા, ગજ, રથ તેમજ પ્રવર શ્રેષ્ઠ યોદ્ધાઓથી યુક્ત ચાતુરંગિણી સેના સુસજિત १२. शरदोतेने सुसन शने तयार रामे. तथा-(अभिसेक्कं हथिदयणं पडिकप्पेश तिकट्रमजणवरं अणुपविसइ) मालिप्रत्य साना सवाशया५६स्तिरत्नन सुस । माम 12 Haru मां-स्नान भा प्रविष्ट था. (अणुपविसित्ता) भजन हमा प्रविष्ट यन (तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेयवरचामराहिं उद्धवमाon ૨) તે ભરત ચક્રવતી પૂર્વોક્ત સ્નાનાધિકાર સૂત્ર પરિપાટી મુજબ નાનાદિક વિધિને વતાવીને યાવત ધવલ મહામેઘથી વિનિર્ગત ચન્દ્રની જેમ ધવલી કૃત તે મજજન ગૃહમાંથી બહાર નીકળે અને નીકળીને પછી તે ગજપતિ ઉપર આરૂઢ થયે. જ્યારે તે ગજપતિ ઉપર બેસી ગો ત્યારે તેની ઉપર છત્રધારકોએ કરંટ પુપની માળાઓથી યુકત છત્રો તાવ્યાં. તેમજ આગળ-પાછળ અને બને પાશ્વભાગ તરફ ચામર ઢાળનારાઓએ કત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy