SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० ८ भरतराशः वरदामतीर्थाभिगमननिरूपणम् ६१३ प्राप्तः यथा च वरदामतीर्थे स्कन्धावारनिवेशमकरोत्तथाह-अत्र सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसं' इत्यति देशपदेन सूचिते सूत्रे 'जेणेव वरदामतित्थे तेणेव उवागच्छइ' इत्यनेन अन्वयः कार्यः स भरतो यत्रैव वरदामतीर्थ तत्रैव उपागच्छति, द्वितीयवाक्ये च 'विजयखंधावारणिवेसं करेइ' इत्यनेनान्वयः किं लक्षणः स राजा इत्याह -'माइय' इत्यादि 'माइय वरफलय पवरपरिगर खेडयवरवम्म कवयमाढीसहस्सकलिए' हस्तपाशित वरफलक प्रवरपरिकरखेटकवर वर्मकवयमाढ यसहस्रकलितः, तत्र-'माइय' त्ति देशीयशब्दः हस्तपाशितार्थे तेन हस्तपाशितं वरफलकं 'ढाल' इति नाम्नालोके प्रसिद्धं येषां ते तथा प्रवरः परिकरः-प्रगाढ गात्रिकाबन्धः खेटकं च वंशशलाकादिमयं येषां ते तथा वरवर्मकवचमाढ यः-सन्नाहविशेषा येषां ते तथा ततः पदत्रयस्य कर्मधारयः तेषां सहस्रः-वृन्दवृन्दैः समूहै। कलितो युक्तो यः स तथा, राज्ञां हि संग्रामप्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात् पुनश्च कीदृशः 'उकडवरमउडतिरीडपडागझयवेजयति चामरचलंतछत्तधयारकलिए' उत्कटवरमुकुटकिरीटपताकध्वजवैजयन्ती चामर चलउसके ऊपर चामर ढोरने वालों ने श्वेत चामर ढोरना प्रारम्भ करदिया। अब सूत्रकार यह प्रकट करते हैं कि वह भरत चकी कैसा होकर वरदामतीर्थ पर गया और किस तरह से उसने वरदामतीर्थ पर अपने स्कन्धावार को ठहराया तथा वह भरत चक्को कैसा था? अब पहिले भरत चको के सम्बन्ध में ही विशेषणों द्वारा उसकी विशेषता प्रकट की जाती है । (माइय वरफलय पवरपरिगर खेडय वरवम्मकवयमाढीसहस्सकलिए) यहां "माइय" यह देशी शब्द है और यह हाथ में पकड़ने के अर्थ में प्रयुक्त हुआ है। इस तरह जिन्होंने अपने अपने हाथों में वरफलक-ढाल ले रखी है, श्रेष्ठ कम्मर बन्ध से जिनका कटिभाग खूब कसकर बचा हुआ है । तथा वंश की शलाकाओं से निर्मित जिनके खेटके-बाण हैं, एवं दृढवद्ध कवच-जहर वख्तर-से जो सज्जित हैं ऐसे हजारों योधाओं से वह भरत चको युक्त था (उक्कड वरमउड तिरीडपडाग झय वेजयंति चामरचलंतछ तंधयारकलिए) उन्नत एवं प्रवर-श्रेष्ठ मुकुट-राजचिह्नविशेषित शिरोभूषण किरीट શ્રેષ્ઠ ચામર ઢોળવા માંડ્રયા. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે તે ભરત ચક્રી કે થઈ ને વરદામ તીર્થ ઉપર ગયે અને કેવી રીતે તેણે વરદામ તીર્થ ઉપર પોતાના સ્કન્ધાવારને પડાવ નાખ્યો. તેમજ તે ભરતચક્રી કે હતો ? હવે સર્વપ્રથમ વિશેષણ વડે ભરતચક્રીના समयमा विशेषता प्रगट २i सूत्रा२ ४३छे (माइयवर फलय पवरपरिगरखेडयवरवम्मकवय माढीसहस्सकलिए) मही' 'माइय' से देशी श६ छ भने सहायमा ५४उवा માટેના અર્થમાં પ્રયુક્ત થયેલ છે. આ પ્રમાણે જેમણે પોત-પોતાના હાથમાં વરફલકેઢાલલઈ રાખી છે, શ્રેષ્ઠ કમરબંધથી જેમનો કટિ ભાગ બહુ જ કસીને બાંધવામાં આવ્યો છે. તેમજ વંશની શલાકાઓથી નિર્મિત જેમના ખેટકે-બાણો-છેતેમજ દૃઢ બદ્ધ કવચઅર્થાત્ જે મજબૂત કવચથી સુસજિત છે. એવા સહસ્ત્રો દ્ધાએથી તે ભરતચક્રી યુક્ત हता. (उक्कड वरमउडतिरोडपड़ागझयवेजयंति चामरचलंतछत्तंधयारकलिए) Gad તેમજ પ્રવર શ્રેષ્ઠ મુગુર-રાજચિન્હ વિશેષિત શિરોભૂષણ કિરીટ-સદશ શિરભૂષણ પતાકા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy