SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० ८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६११ छाया - ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं दक्षिण- पाश्चात्यां दिशं वरदामतीर्थाभिमुखं प्रयाते चापि पश्यति, दृष्ट्वा हृष्ट तुष्ट० कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथप्रवरचातुरंगिणीं सेनां सन्नाहयत अभिषेक्यं हस्तिरत्नं प्रतिकल्पयत इति कृत्वा मज्ननगृहम् अनुप्रविशति अनुप्रविश्य तेनैव क्रमेण यावत् धवलमहामेघनिर्गतो यावत् श्वेतवरचामरे रुद्रयमानै रुडूयमानैः हस्तपाशित बरफलक प्रवर परिकर खेटकरवकवच माढ्य सहस्रकलितः उत्कट वरमुकुटकिरीट पताकध्वजवैजयन्ती चामर चलच्छत्रान्धकारकलितः, असि क्षेपिणी खड्ग चाप नाराच कणक कल्पनीशूललगुड भिन्दिपालधनुस्तू शरप्रहरणैश्च कालनीलरुधिरपीत शुक्ला ने कचिह्नशतसन्निविष्टम् आस्फोटितसिंहनाद सेंटित हय हेषित हस्तिगुलगुला - यिताने करथशतसहस्रानुकरणशब्दनिहन्यमानशब्दसहितेन यमकलम कभम्मा होरम्भा क्वणिता खरमुख मुकुन्द शङ्खिका पिरलीवच्चक परिवादिनी वंशवेणु विपञ्ची महतो कच्छपो भारतोरिगसिरिका तलताल कांस्यताल करध्यानोत्थितेन महता शब्दसन्निनादेन सकलमपि जोवलोकं पूरयन् बलवाहनसमुदयेन एवम् यक्षसहस्त्रपरिवृत्तो वैश्रमणो धनपतिरिव अमरपति सन्निभया ऋदया प्रथितकीर्तिः यामाकरनगर खेट कर्बट तथैव शेषं यावत् विजयस्कन्धावारनिवेशं करोति, कृत्वा वर्द्धकिरत्नं शब्दयति, शब्दयित्वा एवम - वादीत् क्षिप्रमेव भो देवानुप्रिय ! मम आवासं पौषधशालां च कुरु मम एतामाज्ञप्तिकां प्रत्ययय || सू० ८ ॥ " टीका- 'तए णं' इत्यादि । 'तए णं से भरहे राया तं दिव्यं चक्करयणं' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नम् ' दाहिणपच्चत्थिमं दिसिं' दक्षिणपाश्चात्यां दक्षिणपश्चिमां दिशं नैऋत्यकोणं प्रति 'वरदामतित्याभिमुहं पयातं चावि पास ' वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति 'पासित्ता' दृष्ट्वा 'हट्ठ तुट्ठ० कोडुंबिय पुरिसे सदावे' हृष्टतुष्टचित्तानन्दितः सन् कोटुम्बिक पुरुषान् प्रधानराजसेवकान् शब्दयति आह्नयति ' सदावित्ता' शब्दयित्वा - आहूय 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् 'तणं भरहे राया तं दिव्यं चक्करयणं, इत्यादि टीकार्थ - (a) इसके बाद (भरहे राया ) भरत राजा ने जब (तं दिव्वं चक्करयणं) उस दिव्य चक्ररत्न को (दाहिण पच्चत्थिमं दिसिं वरदामतित्याभिमुहं पयायं चावि पासह) दक्षिण-पश्चिम दिग्वर्ती नैऋत्यकोण की ओर वरदाम तीर्थ की तरफ जाते हुए देखा- --तब (पासित्ता हट्ट तुट्ठ कोडुंबिय पुरिसे सदावेइ) देखकर उसने अपने कौटुम्बिक पुरुषों को, प्रधान सेवकों को बुलाया ( सदा वित्ता एवं वयासी) और बुलाकर उसने ऐसा कहा - ( खिप्पामेव भो देवाणुपिया ! हय 'तरणं भरहे राया त दिव्वं चक्करयणं' इत्यादि सू० ॥८॥ (त एणं) त्यार बह (भरहे राया) भरत रानो क्यारे (तं दिव्वं चक्करयणं) ते रत्नने (दाहिणपच्चस्थिम दिसिं वरदातित्थाभिमुहं पयायं चावि पासइ) दक्षिणु पश्यिम हिवती नैऋत्य भए तर वरहाम तीर्थ तर तले त्यारे (पासिता हट्ट तुह कोबिय पुरिसे सहावे इ) ले नेते ताना टुमि पुरुषाने प्रधान राम सेवन मासाव्या. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy