SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे र्णमित्यर्थः 'भरहे वासे' भरत वर्ष भरतक्षेत्रम् 'पुरथिमेणं' पौरस्त्ये पूर्वस्यां दिशि खलु 'मागहतित्थमेराए' मागधतीर्थमर्यादया मागधतीर्थपर्यन्तम् 'अभिजिएण' अभिजितं खलु निश्चयेन 'ते' तस्मात् कारणात् 'अहणं' अहं खलु देवाणुप्पियाणं' देवानुप्रियाणां भवतां 'विसयवासी' विषयवासी देशवासी 'अहण्णं' अतएव अहं खलु 'देवाणुप्पियाणं' देवानुप्रियाणाम् 'आणत्तिकिंकरे' आज्ञप्तिकिङ्करः आज्ञाकारी सेवकः 'अहणं' अहं खलु ‘देवाणुप्पियाणं' देवानुप्रियाणाम् 'पुरस्थिमेणं' पौरस्त्यः -पूर्वदिक् सम्बन्धी 'अंतवाले' अन्तपालः, अन्तं-त्वदाज्ञप्तिदेश सम्बन्धिनं पालयति रक्षयति रिप्पादि सर्वोपद्रवेभ्य इति अन्तपाल:-त्वदादेशरक्षकोऽस्मि 'तं' तत् तस्मात् कारणात् 'पडिच्छंतु णं देवाणुप्पिया' प्रतीच्छन्तु-गृह्णन्तु खलु भो देवानुप्रियाः ! 'मम' मम 'इम इदं पुर उपस्थापितम् 'एयाख्यं एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपम् 'पीईदाणं' प्रीतिदानम् उपहाररूपम् 'तिकट्ट' इति कृत्वा इति विज्ञप्य हारं' हारं-मुक्ताहारम् 'मउड' मुकुटम् 'कुंडलाणि य' कुण्डलानि च 'कडगाणि य' कटकानि च हस्तभूषणानि च यावत नामाङ्कितवाणम् 'मागहतित्थोदगं च' मागधतीर्थोदकं च-राज्याभिषेकोपयोगि मागधतीर्थजलं च 'उवणेइ' उपनयति-भरतचक्रिणे प्राभृती करोति अर्पयतीत्यर्थः, 'तएणं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ' ततस्तदनन्तरं खलु स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदम् एतद्रूपं प्रीतिदानं प्रतीच्छति स्वीकरोति 'पडिच्छित्ता' प्रतीष्य स्वीकृत्य 'मागहतित्थकुमारं देवं सकारेइ सम्माणेइ' मागधतीर्थकुमार देवं सत्कारयति अनुगमनादिना सन्मानयति मधुरवचनादिना 'सकारिता सम्माणित्ता' सत्कार्य सन्मान्य च 'पडिविसज्जेई' प्रति विसर्जयति स्वस्थानगमनाय अनुमन्यते 'तएणं से भरहे राया रहं परावत्तेइ' ततः खलु स भरतो उपद्रयों से रक्षा करने वाला हूँ यहां यावत् शब्द से नामांकित बाण गृहीत हुआ है । (तएणं से भरहे राया मागहतित्थकुमारस्स देवस्स इम एयारूवं पीइदाणं पडिच्छइ) भरत राजा ने भी मागधतीर्थ कुमार देव के इस प्रकार के इस प्रीतिदान को--भेंट को-स्वीकार कर लिया(पडि. च्छित्ता मागहतित्थकुमारं देवं सक्कारेइ, सम्माणेइ) भेंट स्वीकार करके फिर उस भरत राजा ने उस मागधतीर्थ कुमार का अनुगमनादि द्वारा सत्कार किया और मधुर वचनादि द्वारा सन्मान किया (सक्कारिता सम्माणित्ता पडिविसज्जेइ) सत्कार एवं सन्मान करके फिर उसे विसर्जित उपद्रवाथी २क्षा२ना२ छु . मी यावत थी नामांति सानु ग्रहाण थयुं छे. (तएणं से भरहे राया मागहतित्थकुमारस्स देवस्स इम एयारूवं पीइदाणं पडिच्छइ) भरत रालय ५० भाग ती मा२ वनमा जतना से प्रीतिहीन (मेट) ने स्वी२ या. (पडिच्छित्ता मागहतित्थकुमार देवं सक्कारेइ, सम्माणेइ) लेटना स्वी२ ४शन पछी भरत રાજાએ તે. માગધ તીથ કુમારને અનુગામનાદિ દ્વારા સંસ્કાર કર્યો અને મધુર વચનાદિ दास तेनुसन्मान यु. (सरकारिता सम्माणित्ता पडि विसज्जेइ) सार भने सन्मान NA पछी त विहाय मापी. (त एण से भरहे राया रहं परावत्तइ) त्या२ ६ ते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy