SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू०७ मागधातीर्थाधिपतेः भरतं प्रत्युपस्थानीयार्पणम् ६०३ धारितः। किमुक्तं भवति इत्याह किंकिणी ग्रहणेन तस्य, किंकिणी समुत्थशब्देन सर्वजनसमक्षं सेवकोऽस्मि न तु गुप्तरूपेणेति ज्ञापनार्थम्, करतलपरिगृहीतं दशनखं शिरसावत मस्तकेऽजलिं कृत्वा भरतं राजानं चक्रिणं जयेन विजयेन-जयविजयशब्देन वर्द्धयति 'बद्धावित्ता' वर्द्धयित्वा' एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादात् 'अभिजिएणं देवा णुप्पिएहि केवलकप्पे भरहे वासे पुरथिमणं मागहतित्थमेराए तं अहण्णं देवाणुप्पियाणं विसयवासी अहण्णं देवाणुप्पियाणं आणत्तीकिंकरे अहण्णं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले तं पडिच्छंतु ण देवाणुप्पिया ! ममं इमेयारूवं पीइदाणं तिकट्ट हारं मउड कुंडलाणि य कडगाणि य जाव मागहतित्थोदगं च उवणेइ' अभिजितं खलु देवानुप्रियः केवलकल्पं भरतं वर्ष पौरस्त्ये मागधतीर्थमर्यादया तदहं खलु देवानुप्रियाणां विषयवासी, अहं खलु देवानुप्रियाणां पौरस्त्योऽन्तपालः तत्प्रतीच्छन्तु देवानुप्रियाः ! ममेदम् एतद्रपं प्रीतिदानम् । इतिकृत्वा हारं मुकुटं कुण्डलानि च यावत् मागधतीर्थोंदकं च उपनयति 'देवाणुप्पिएहि देवानुप्रिय:-'केवलकप्पे' केवलकल्पं केवलज्ञानसदृशं सम्पूदेकर के फिर उसने ऐसा कहा-(अमिजिएणं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरत्थिमेणं मागहतित्थमेराए तं अहण्ण देवाणुप्पियाणं विसयवासी अहण्णं देवाणुप्पियाणं आणत्तो किं करे अहणं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले तं पडिच्छंतुणं देवाणुप्पिया ममं इमेयारूवं पीइ दाणं त्तिकदृटु हारं मउर्ड कुंडलाणिय कडगाणिय जाव मागहतित्थोदगं च उवणेइ) आप देवानुप्रिय के द्वारा केवल कल्प-समस्त-भरत क्षेत्र पूर्व दिशा में मागधतीर्थ तक अच्छी तरह से जोत लिया गया है, मैं आप देवानुप्रिय के द्वारा जिते गए देश का निवासी हूँ, में आपका आज्ञप्ति किंकर हूँ में आप देवानुप्रिय का पूर्व दिशा का अन्तपालहूं इसलिये आप देवानुप्रिय मेरे इस प्रोतिदान को-भेंट को-स्वीकार करें ऐसा कह कर उसने उसके लिये हार, मुकुट, कुण्डल, कटक यावत् मागध तीर्थ का उदक दे दिया । पौरस्त्य अन्तपाल शब्द का भावार्थ ऐसा है कि पूर्व दिशा में आपके द्वारा जो शासित देश है उस देश को मैं शत्रुओं आदिके द्वारा जायमान नहन मापान पछी तो मा प्रभारी अधु- अमिजिएणं देवाणुप्पिएहिं केवलकप्पे भरहे चासे पुरथिमेणं मागहतित्थमेराए तं अहण्णं देवाणुप्पियाणं विसयवासी अहाणं देवाणप्पियाण आणत्तीकिंकरे अहण्हं देवाणुप्पियाणं पुरथिमिल्ले अंतवाले तं पडिच्छंतु ण देवा णुप्पिया! ममं इमेयारूवं पीइदाणं तिकटु हारं मउडं कुण्डलाणि य कडगाणि य जाव मागहतित्थोदगं च उवणेइ), आ५ देवानुप्रिय 43 उक्त ६५-समस्त-मरतत्र वाहिशामा માગધતીથ સુધી સારી રીતે જીતી લેવામાં આવ્યું છે. હું આપી દેવાનુપ્રિય વડે વિજિત દેશાનો નિવાસી છું. હું આપશ્રીને આજ્ઞપ્તિ કિંકર છું. હું આ૫ દેવાનુપ્રિયને પૂર્વ દિશાને અંતપાલ છું એથી ૫ દેવાનુપ્રિય મારા આ પ્રીતિદાન-ભેટને સ્વીકારકરો આ પ્રમાણે કહીને તેણે તેમના માટે હાર, મુગુટ, કુંડળ, કટક યાવત્ માગધતીથનું ઉદક એ સર્વે વસ્તુઓ અર્પિત કરી. પૌરત્ય અન્નપાલ શબ્દનો ભાવાર્થ આ પ્રમાણે છે કે પૂર્વ દિશામાં આપ વડે શાસિત જે દેશ છે. તે દેશને હું શત્રુએ વગેરે દ્વારા જાયમાન જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy