SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४० वक्षस्कार सू. ५ अष्टाण्हिका समाप्त्यनन्तरीयकार्यनिरूपणम् ५७१ संस्तीर्य दर्भसस्तारकं दुरूहति, दुरूह्य मागधतीर्थकुमारस्य देवस्य अष्टमभक्तं प्रगृह्णाति, प्रगृह्य पौषधशालायां पौषधिकः ब्रह्मचारी उन्मुक्तमणिसुवर्णः व्यपगतमालावर्णकविलेपनः निक्षिप्तशस्त्रमुसलः दर्भसंस्तारोपगतः एकः अद्वितीयः अष्टमभक्तं प्रतिजाग्रत् प्रतिजाग्रत् विहरति । ततः खलु स भरतो राजा अष्टमभक्त परिणमतिपौषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैय बाहिरिका उपस्थानशाला तत्रैवोपागच्छति, उपागत्य कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! हयगजरथप्रवरयोधकलितां चतुरङ्गिणों सेनां सन्नाहयत चातुर्घण्टम् अश्वरथं प्रतिकल्पयत इति कृत्वा मज्जनगृहमनुपविशति, अनुप्रविश्य समुक्त तथैव यावत् धवलमहामेघ निर्गतो यावत् मज्जनगृहात् प्रतिनिष्कामति प्रतिनिष्क्रम्य हयगजरथप्रवरवाहन यावत् सेनापति प्रथितकीर्तिः यत्रैव बाहिरिका उपस्थानशाला यत्रैव चातुर्घण्टोऽश्वरथस्तत्रैवोपागच्छति उपागत्य चातुर्घण्टम् अश्वरथं दुरूढे ॥ सू० ५॥ टीका-.-"तए णं" इत्यादि । 'तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमई' ततः तदनन्तरं खलु तदिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां महोत्सवरूपायाम् निर्वृत्तायां सत्याम् आयुधगृहशालातः प्रतिनिष्क्रामति निर्गच्छति (पडिणिक्खमित्ता) प्रतिनिष्क्रम्य (अंतलिक्खपडिवण्णे जवखसहस्स संपरिडे) अन्तरिक्षप्रतिपन्न नभः प्राप्तं यक्षसहस्रसंपरिवृतं चक्रधरचतुर्दशरत्नानां प्रत्येक देवसहस्राधिष्ठितत्वात् (दिव्वतुडियसहसण्णिणाएणं आपू'तएणं से दिवे चक्कयणे अढाहियाए महामहिमाए' इत्यादि । टीकार्थ-(तएणं से दिव्वे चक्करयणे) इसके बाद वह चक्ररत्न जब की (अट्टाहियाए महामहिमाए निवत्ताए समाणीए) अष्टाह्निका महोत्सव अच्छी तरह से समाप्त हो चुका (आउहघरसालाओ) आयुधगृहशाला से (पडिणिक्खमइ) निकला (पडिणिक्खमित्ता) निकलकर वह (अंतलिक्खपडिवण्णे) अन्तरीक्ष आकाश में अधर चलने लगा (जक्ख सहस्ससंपरिखुडे) वह १ हजार यक्षों देवों से घिरा हुआ था क्योंकि चक्रवर्ती के चौदह रत्नों में से प्रत्येक रत्न १ 'त एणं से दिव्ये चक्करयणे अठ्ठाहियाए महामहिमाए' - इत्यादि सूत्र - ५॥ टीकार्थ (त एणं से दिव्वे चक्करयणे) त्यार माहत ५२न यारे (अठ्ठाहियाए महामहिमाए निताए समाणीए) मालिभासय सात सभ्यन्न थ/ यूश्य। (आउहघरसालाओ) मायुध शामाथी (पडिणिक्खमइ) नील्यु (पडिणिक्खमित्ता) नीणीन ते (अंतलिक्खपडिवणे) भतरीक्ष मामा म२ याला सायुं (जक्ख सहस्ससंपरिडे) ते २४ ॥२ यक्ष-वोथी પરિવૃત્ત હતું, કેમકે ચક્રવતીના ચતુર્દશ રનમાંથી દરેક રત્ન એક હજાર દેવેથી અધિષ્ઠિત હોય छ. (दिव्यतुडिय सद्द संण्णिणाएणं आपूरे ते चेव अंबरतलं विणीयाए रायहाणीए मज्झं मज्झेणं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy