SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ - ५७० ____जम्बूद्वीपप्रज्ञप्तिसूत्रे धवलमहामेहणिग्गए जाच मज्जणघराओ पडिणिक्खमइ पडिणिक्खमित्ता हयगयरहपववाहण जाव सेणावइ पहियकित्ती जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउरघंटे आसरह तेणेच उपागच्छइ उवाग-च्छित्ता चाउग्घटं आसरहं दुरूहे ॥ सू० ५ ॥ छाया-ततः खलु तद्दिव्यं चकरत्नम् अष्टाहिकायां महामहिमा निर्वृतायां सत्याम् आयुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य अन्तरिक्ष प्रतिपन्नं यक्षसहस्रसंपरिवृतम्, दिव्यत्रुटितशब्दसन्निनादेन आपूरय दिवाम्बरतलं विनीतायाः राजधान्याः मध्यंमध्येन निर्गच्छति निर्गत्य गङ्गाया महानद्या दाक्षिणात्येन कलेन पौरस्त्यां दिशं मागघतीर्थाभिमुखं प्रयातं अप्यभवत्, ततः खल स भरतो राजा तं दिव्य चक्ररत्नं गङ्गाया महानद्या दाक्षिणात्येन कूलेन पौरस्त्यां दिशं मागधतीर्थाभिमुखं प्रयातं पश्यति, दृष्ट्वा हष्टतुष्ट यावद्धयः कौटुम्बिफपुरुषान् शब्दयति शब्दयित्वा एचमयादीत्-क्षिप्रमेय भो देवानुप्रियाः ! आभिषेक्यं हस्तिरत्नं प्रतिकल्पयत हयगजरथप्रवरयोधकलितां चातुरङ्गिणी सेनां सन्नाहयत, पतामाज्ञप्तिका प्रत्यर्पयत, ततः खलु ते कौटुम्बिक यावत् प्रत्यर्पयन्ति, ततः खलु स भरतो राजा यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य मज्जनगृहम् अनु. प्रविशति अनुप्रविश्य समुक्तजालाभिरामं तथैव यावत् धवलमहामेध निर्गत इव शशीय प्रियदर्शनो नरपतिः मज्जनगृहात प्रतिनिष्कामति प्रतिनिष्क्रम्य हयगजरथप्रवरवाहन च उगर पहकरत्ति' विस्तारवृन्दसंकुलया सेनया प्रथितकीर्तिः यत्रैव वाहिरिका उपस्थानशाला यत्रै. चाभिषेक्यं हस्तिरत्न तत्रैयोपागच्छति, उपागत्य अजनगिरिकटकसन्निभं गजपति नरपति दुरूढे । ततः खलु स भरताधिपो नरेन्द्रः हारावस्तृतसुकतरतिदवक्षस्कः कुण्डलोद् द्योतिताननः मुकुटदीप्तशिरस्कः नरसिंहो नरपति नरेन्द्रो नरवृषभः मरुद्राजवृषभकल्पः अभ्यधिकराजतेजो लक्ष्म्या दीप्यमानः प्रशस्तमङ्गलशतैः संस्तूयमानः जयशब्दकृतालोकः हस्तिस्कन्धवरगतः सकोरण्टमाल्पदाम्ना छत्रण ध्रियमाणेन श्वेतवरचामरैरुद्धयमानः २ पक्ष सहस्रसंपरिवृतः वैश्रमणइव धनपतिः अमरपतेः सन्निभया ऋद्ध या प्रथितकीर्तिः गङ्गाया महानद्याः दाक्षिणात्ये कूले ग्रामाकरनगरखेट कर्बट मडम्ब द्रोणमुख पत्तनाऽऽश्रमसंवाह-सहनमण्डितां स्तिमितमेदनीकां वसुधाम अभिजयन् अभिजयन् अग्याणि वराणि रत्नानि प्रती च्छन् २ तद्दिध्यं चकरत्नम् अनुगच्छन् अनुगच्छन् योजनान्तरिताभिर्वसतिभिर्वसन् घसन् यत्रैव मागधतीर्थ तत्रैवोपामच्छति उपागत्य मागधतीर्थस्याऽदूरसामन्ते द्वादशयोजनायाम नवयोजनविस्तीर्ण परनगरसदृशं विजयस्कन्धायारनिवेशं करोति कृत्वा वर्द्धकिरत्नं शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ममावासं पौषधशालां च कुरु कृत्वा मम एतामाज्ञप्तिका प्रत्यर्पय, ततः खलु स वर्द्धकिरत्नो भरतेन राज्ञा एवमुक्तः सन् हष्टतुष्ट चितानन्दितः प्रीतिमनाः यावत् अजलिं कृत्वा एवं स्वामिन् तथेति आशाया विनयेन वचनं प्रतिशृणोति, प्रतिश्रुत्य भरतस्य राज्ञः आवासं पौषधशालां च करोति, कृत्वा एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, ततः खलु स भरतो राजा आभिषेक्यात् हस्तिरत्नात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव पौषधशाला तत्रैवोपागच्छति उपागत्य पौषधशालामनुपविशति, अनुप्रविश्य पौषधशाला प्रमार्जयति प्रमायं दर्भसंस्तारकं संस्तृणाति, જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy