SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ५७२ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे रेते चेव अंबरतलं विणीयाए रायहाणोए मज्झ मज्झेणं णिगच्छइ) दिव्यत्रुटितशब्द सन्निनादेन दिव्यानां देवकृतानां त्रुटितानां तूर्याणां वाद्यविशेषाणां यः शब्दो-ध्वनि: यश्च सङ्गतो निनादः प्रतिध्वनिस्तेन आपूरयदिवाम्बरतलं शब्दव्याप्त नभः कुर्वदिवेत्यर्थः विनीतायाः राजधान्याः मध्यं मध्येन-मध्यदेशभागेन निर्गच्छति (णिगच्छित्ता) निर्गत्य (गंगाए महाणइए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसि मागहतित्थाभिमुहे पयाए यावि होत्था' गङ्गायाः-गङ्गानाम्न्याः महानद्याः दाक्षिणात्ये दक्षिणभागवर्तिनि कूले-समुद्रपाचवर्तिनि तटे इत्यर्थः उभयत्र णं शब्दो वाक्यालंकारे अयं भावः विनीता समश्रेणौ हि पूर्वदिशि वहन्ती गङ्गा मागधतीर्थस्थाने पूर्व समुद्र प्रविशति तच्च तटं दक्षिणभागवर्तित्वेन दाक्षिणात्यमिति व्यवहियते । अतएव दाक्षिणात्येन कूलेन पौरस्त्यां पूर्वी दिशं मागधतीर्थाभिमुखं प्रयातं चलितम् अप्यासीत् (तए णं से भरहे राया तं दिव्यं चक्करयणं गंगाए महाणइए दाहिणिल्लेणं कूलेणं पुरस्थिमं दिसि मागहतित्थाभिमुहं पयातं पासइ) ततः हजार देवों से अधिष्ठित होता है । (दिव्यतुडियसहसण्णिणाएणं आपरेंते चेव अंबरतलं विणीयाए रायहाणोए मज्झं मझेणं णिग्गच्छइ) उस समय अम्बरतल दिव्यवाजों के निनाद एवं प्रतिनिनादो से गूंज रहा था अतएव ऐसा प्रतीत होता था कि मानों यह चक्ररत्न ही आकाशको शब्द से व्याप्त हुआ जैसा कर रहा है। इस तरह से आकाश में अद्धर चलता हुआ वह चक्ररत्न विनीता राजधानी के ठीक बीच में से होकर निकला (णिग्गच्छित्ता) निकलकर वह (गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थाभिमुहे पयाए यावि होत्या) गंगामहानदी के दक्षिणदिशावर्ती कूल से होता हुआ पूर्वदिशा को ओर रहे हुए मागधतीर्थ की तरफ चला । यहां सूत्र में दोनों "गं" वाक्यालंकार में प्रयुक्त हुए हैं। विनीता की समश्रेणि में पूर्वदिशा की ओर बहती हुई गंगा मागधतीर्थ स्थान में पूर्व समुद्र में गिरती है अतः वह तटदक्षिण भागवर्ती होने के कारण (दाक्षिणात्य) इस पद से व्यवहृत हुआ है ! इसी कारण यहां ऐसा कहा गया है (तएणं से भरहे राया तं दिव्वं चक्करयणं गंगाए महाणईए दाहिणिल्लेण क्लेण निगच्छइ) ते ५५ते मम त हिव्य पालयाना निना भने प्रतिनिनहाथी शुतिय २ह्यु હતું એથી એવું લાગતું હતું કે જાણે એ ચક્રરન જ આકાશને શખિત કરી રહ્યું છે. આ પ્રમાણે આકાશમાં અદ્ધર ચાલતું તે ચકરન વિનીતા રાજધાનીની ઠીક વચ્ચે થઈને પસાર થયું. 'जिगच्छित्ता' ५सायन त (गंगाए महाणईए दाहिणिल्लेण कूलेणं पुरथिमं दिसिं मागतित्थाभिमुहे पयाए यावि होत्था) 0 महानहीनी हक्षिण दिशा-त२५ नि રાથી પસાર થતું પૂર્વ દિશા તરફના માગધ તીર્થ તરફ ચાલવા લાગ્યું. અહીં સૂત્રમાં બને “જ” વાકયાલંકારમાં પ્રયુક્ત થયેલ છે. વિનીતાની સમશ્રેણિમાં પૂર્વ દિશા તરફ વહેતી ગંગા મગધ તીર્થસ્થાનમાં પૂર્વ સમુદ્રમાં મળે છે. એથી તે તટ દક્ષિણ ભાગવતી હોવા uta "दाक्षिणात्य" से ५६थी व्यवहत ये छ. मेथी ४ मडी या प्रमाणे वामां मायुं छे. (त एणं से भरहे राया तं दिव्य चिक्करयण गंगाए महणईए दाहिणिल्लेणं कूलेणं पुरथिम दिसि मागहतित्थाभमुहं पयातं पासइ) २० न्यारे ते ६०५ २२नने ॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy