SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त वक्षस्कार सू. ४ भरतराज्ञः गमनानन्तरं तदनुचरकार्य निरूपणम् ५६१ धिनिकरं कृत्वा तत्र चक्ररत्नपरिकरभूम्यां चित्रम् आश्चर्यजनकं जानत्सेचप्रमाणेन जङ्गा यायदुच्चत्यप्रमाणेन प्रमाणोपेतपुरुषस्य चतुरगुलचरणस्य चतुर्विंशत्यङगुलजानच्चत्यसंमेलनेनाष्टाविंशत्यालरूपेण समाना मात्रा यस्य स तथा तम् अवधिना मर्यादया निकरं विस्तारं कृत्वा निधाय (चंदप्पभवइरवेरुलिअविमलदंड) चन्द्रप्रभवनवैडूयविमलदण्डम्, तत्र चन्द्रप्रभाः चन्द्रकान्तमणयः पजाणि-हीरकमणयः-वैर्याणि तन्नामक मणयः तद्वत् तन्मयो वा पिमलो दण्डो यस्य स तथा तम् (कंचणमणिरयणभत्तिचित्तं) काञ्चनमणिरत्नभक्तिचित्रम् । तत्र काञ्चनमणिरत्नानां सुवर्णमणिरत्नविशेषाणां भक्तयः-विभक्तयो रचनाः ताभिश्चित्रम् (कालागुरुपयरकुंदरुक्कतुरुक्कधूयगंधुत्तमाणुविद्धंच धूववर्टि) कृष्णागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धां च धूपवर्तिम् तत्र कृष्गागुरुप्रवरकुन्दुरुष्कतुरुष्कागां त तन्नामकसुगन्धिद्रव्यविशेषाणां यो ध्पो गन्धोत्तमः सौरभोत्कृष्टः तेन अनुविद्धा व्याप्ता तां धूपवतिं धूपश्रेणिं च (विणिम्मुयंत) विनिमुञ्चन्तं त्यजन्तं (पेरुलियमयं कडुच्छुयं पग्गहेत्तुपयते धूवं दहइ) वैदर्यचढाया । वे पुष्प पांच वर्षों के थे । (तत्थ चित्तं जाणुस्सेहप्पमाणमित्तं ओहिणीगरं करेत्ता) इन पुष्पों को वहां उसने इतनी मात्रा में चढाया को वहां उनकी ऊँचाई जानु के प्रमाण के बराबर अर्थात् २८ अंगुल प्रमाण हो गई. इसतरह आश्चर्यकारक चढाये हुए फूलों की माला चढा करके उस भरत राजा ने (चंदप्पभवइरपेरुलिअविमलदंड कंचणमणिरयणभत्तिचित्तं-कालागुरुपवर कुंदुरुक्फतुरुक्क ध्रुवगंधुत्तमाणुविद्रं च धृवपट्टि ) फिर चन्द्रकान्त मणियों के, होरा के एवं वैडूर्यमणियों के जैसे विमल दण्डवाले अथवा इन मणियों से निर्मित-हुए दण्ड वाले एवं काञ्चन और मणिरत्नों से जिस में अनेक प्रकार के चित्रों को रचना हो रही है और जो काला गुरु, प्रव र कुन्दुरुष्क से बनी हुइ धूप की उत्तम गंव से-व्याप्त होरहा है तथा जो धूप कीश्रेणि को (विणिम्मयंतं ) निकाल रहा है ऐसे ( वेरुलियमयं कडुच्छुयं पग्गहेत्त) वैडूर्य मणि के बने हुए धूप दहन पात्र को हाथ में लेकर के (पयते) बडी सावधानी से आदर पूर्वक उसने (धूवं दहइ ) ન હતા. જેમ યુવા પુરુષ સદય થઈને રતિકાલ વખતે પોતાની તરૂણું ભાર્યાના કેશ ધીમેથી પિતાના હાથમાં પકડે છે અને ત્યાર બાદ છોડી દે છે, તેજ પ્રમાણે ભારત રાજાએ પુષ્પ ચઢાવતી વખતે તે પુષ્પને પાંચે આંગળીઓથી પકડીને તે લિખિત વર્ણાદિકની ઉપર ચઢાવ્યાં ते पु० पाय पनि हतi.(तत्थ चित्तं जाणुस्सेहप्पमोणमित्तं ओहिणीगरं करेत्ता) से ध्यान તેણે ત્યાં આટલી બધી માત્રામાં ચઢાવ્યાં કે ત્યાં તેમની ઉંચાઈ જાનુના પ્રમાણ સુધી એટલેકે ૨૮ અંગુલ પ્રમાણે થઈ ગઈ, આ પ્રમાણે સારી એવી આશ્ચર્યકારક માત્રામાં પુષ્પ ચઢાવીને त सरत शनये (चंदप्पभवइरवेरुलिअविमलदंड कंयणमणिरयणभित्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कध्वगंधुत्तमाणुविद्धं च धूचयट्टि) त्या२ मा यन्द्रत भणियानाहाना તેમજ વૈર્યમણિએના જેવા વિમળ દંડવાળા અથવા એ મણિ એથી નિર્મિત દંડવાળા તેમજ કાંચન અને મણિરત્નોથી જેમાં અનેક પ્રકારના ચિત્રોની રચના થઈ રહી છે અને જે કાલાગુરુ પ્રવર કુંદરુક અને તુક નિમિત ધૂપની ઉત્તમ સુગંધિથી જે ત્યાપ્ત છે અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy