SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त वक्षस्कार सू. ४ भरतराज्ञः गमनानन्तरं तदनुचरकार्य निरूपणम् ५५३ छाया-कुब्जाश्चिलात्यो वामनिका वडभिका बर्बयों बकुशिकाः । जोनिक्यः पल्हविका ईसिनिकाः थारुकिनिकाः ॥१॥ लासिक्यो लकुसिक्यो द्रविडयः सिंहल्य आरब्यः पुलिन्द्रयः । पक्कण्यो बहल्यो मुरुण्डयः शबर्यः पारसिकाः ॥२॥ तत्र कुब्जाः चक्रजवाः, चिलात्यः चिलातदेशोद्भवाः, वामनिकाः, अतिलघुशरीराः लघूनतहृदयकोष्ठावा' वडभिकाः महडकोष्ठा वक्राधः कायावा बर्बौं-बर्बर. देशोत्पन्नाः, बकुशिका:-बकुशदेशोद्भवा जोनिक्यो-जोनकदेशजाः, पल्हविका पल्वदेशोत्पन्ना, ईसिनिकाः, ईसिनिक देशभवाः, थारुकिनिकाः थारुकिनदेशोत्पन्नाः, लासिकिन्यो-लासकदेशोद्भवाः, लकुशदेशजाः, द्रविड्यो-द्रविडदेशजाः, सिंहल्यः-सिंहलदेशनाः आरब्यः-आरबदेशजाः, पुलिन्द्रयः पुलिन्द्रदेशजाः, पक्कण्यः पनकणदेशजाः, बहल्यो वहलिदेशनाः, मुरुण्ड्यो मुरूण्डदेशजाः, शबर्यः-शबरदेशजाः, पारसीका:-पारसदेशनाः, अत्र चिलात्यादयोऽष्टादश पर्वोक्तानुसारेण तत्तद्देशोद्भवत्वेन तत्तन्नामिकाः, कुब्जादयस्तु तिनो विशेषणभूता विज्ञातव्याः, अथ यथा प्रकारेणोपकरणेन ताः भरतमनुजग्मुस्तथा चाह -(अप्पेगइया) इत्यादि । (अप्पेगइया वंदणकलसहत्थगयाओ) अप्येकिकाः वन्दनकलशहस्तगताः, तत्र वन्दनकलशाः-मङ्गल्य घटा हस्तगता यासां तास्तथा (चंगेरीपुप्फ२ जिनकी जंघाएं वक्र है जो चिलात देश में उत्पन्न हुइ है तथा जो अतिलघु शरीर वाली हैं अथवा जिनका नामि से नीचे का शरीर भाग वक्र है ऐसी बर्बर देश की दासियां, वकुश देश की दासियां, जोनक देश की दासियां, पल्हव देश की दासियां, ईसिनिक देश को दासियां, थारुकिन देश की दासियां, लासक देश की दासियां, लकुश देश की दासियां, द्रविड देश की दासियां सिंहल देश की दासियां,अरब देश की दासियां, पुलिन्द्र देश की दासियां पक्कण देशकी दासियां बहली देश को दासीयां, मुरण्डदेश की दासीयां, शबर देश की दासीयां, पारस देश की दा. सीयां, इस प्रकार की ये १८ देशोंकी दासियां-चली (अप्पेगइया वंदणकलसहत्थगयाओ चंगेरी पूप्फपडलहत्थगयाओ ) इनमें से कितनीक स्त्रियों-दासियों के हाथ में मङ्गल कलश એ સેવે સામત નૃપની પાછળ જેમના સાથળો વક્ર છે, જેઓ ચિલાત દેશમાં ઉત્પન્ન થઈ છે, તેમજ જેઓ અતિ લઘુ શરીરવાળી છે અથવા જેમનું નાભિથી નીચેનું શરીર વક છે, એવી બર્બર દેશની દાસીએ, વફશ દેશની દાસી જનક દેશની દાસીઓ, હવદેશની દાસીઓ ઈસનિક દેશની દાસીએ, થારુકિત દેશની દાસીએ, લાસક દેશની દાસીએ લકુશ દેશની દાસીઓ, દ્રવિડ દેશની દાસીએ સિંહલ દેશની દાસીએ, અરબ દેશની દાસીઓ, પુલિન્દ્ર દેશની દાસીઓ, પકણ દેશની દાસીએ, બહલિ દેશની દાસીએ મુરંડેદેશની દાસીએ, શબર દેશની દાસીએ, પારસ દેશની દાસીઓ, આ પ્રમાણે मदार देशनी हासीमा यावा यासा. (अप्पेगइया वंदण कलसहत्थगयाओ चगेरी पुष्फ पडलहत्थगयाओ) से हासीमाभांथी रखी हसायाना हाथाभां भगण शेता, કેટલીક દાસીઓના હાથમાં ફૂલની નાની છાબડીઓ હતી અને તેમાં અનેક જાતના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy