SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ wwwwww ५३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे ल्लवरपङ्कजलोचनमुखः, तथा-'पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइम वच्छे'प्रचलितवरकटकुत्रटितकेयूरमुकुटकुण्डलहारविराजमानरतिदवक्षस्कः, तत्र प्रचलितानि चक्ररत्नोत्पत्तिश्रवणजनितसम्भ्रमातिशयात् कम्पितानि वरकटके प्रधानवलये त्रटिके बाहुरक्षको केयूरे वाहोरेव भूषणविशेषौ मुकुटं कुण्डले च यस्य स तथा सिंहावलोकनन्यायेन भूयः प्रचलितशब्दस्य ग्रहणात् प्रचलितहारेण विराजमानरतिदम् आनन्ददं वक्षो यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, 'पालंबपल बंमाणघोलंतभूसणधरे' प्रालम्ब प्रलम्बमान घोलभूषणधरः, तत्र प्रलम्बमानः सम्भ्रमादेव प्रालम्बो झुमकं यस्य स पालम्बप्रलम्बमानः,घोलद दोलायमान भूषण धरित यः स घोलभूषणधरःततः पदद्वयस्य कर्मधारय अत्र 'पालंबपलंबमाण' इत्यत्र पदव्यतिक्रमः आषत्वात् एतादृशः सन् भरतो राजा 'ससंभमं तुरिअं चवलं सिंहासणाओ अब्भुट्टेई' ससंभ्रमं सादरं सोत्सुकं वा त्वरितं-मानसौत्सुकयं वा यथास्यात्तथा चपल-कार्योत्सुक्यं यथास्यात्तथा नरेन्द्रो भरतः सिंहासनादभ्युत्तिष्ठत्ति 'अब्भुहित्ता' अभ्युत्थाय 'पायपीढाओ' पादपीठात् पदासनात् 'पञ्चोरुहइ' प्रत्यवरोहति अवतरति 'पच्चोरुहिता पाउआओ ओमुअई' प्रत्यवरुह्य अवतीर्य पादुके पादत्राणे अवमुश्चति त्यजति 'ओमुइत्ता' अवमुच्य त्यक्त्वा 'एगसाडिअं उत्तरासंगं करेई' एकःशाटो अत्यंत संभ्रम के वश से हाथों के श्रेष्ठ कटक, त्रुटिक- बाहुरक्षक, मुकुट और कुण्डल चञ्चल हो उठे वक्षस्थल पर विराजित हार हिलने लगा. गले में लटकती हुइ लम्बी २ पुष्पमालाएं चञ्चल हो उठी अनेक आभूषण आनन्दातिरेक के मारे शरीर में कसकने लगे इस प्रकार से वह प्रफुल्लित नेत्र और मुखवाला होकर एवं कटक, कुण्डल तथा लटकती हुइ मालाओं को शरीर पर धारण कर (ससंभमं तुरियं चवलं णरिदं) बड़ी उतावल से या बड़ीउत्कंठा से अपने कार्य की सिद्धि में चञ्चल जैसा बन कर वह भरत राजा (सिंहासणाओ अब्भुटेइ ) सिंहासन से उठा ( अब्भुद्वित्ता पायपीढ़ाओ पच्चोरहइ) और उठकर वह पाद पीठ पर पैर रख कर नीचे उतरा ( पच्चोरुहित्ता पाउयाओ ओमुयइ ) नीचे उतर करके उसने दोनो पैरो में पहिरी हुई खडाऊं को उतार दिया- (ओमुइत्ता एगसाडिझं उत्तरासंगं करेइ ) खडाऊँओं को उतार कर फिर નિવેદિત એ અર્થ તમને પ્રિય થાઓ. આ પ્રમાણે તે આયુધ શાળાના માણસના વચન સાંભળીને અને તેને હૃદયમાં ધારણ કરીને તે ભરત રાજા હૃષ્ટ યાવત સૌમનસ્થિત થયે. અહીં પણ यावत पहथी पूरित ५४ गृहीत थयेा छ (वियसियवरकमलणयणवयणे पयलिअवर कडगतडिकेकर कुंडलहारविरायंतरइवच्छे पालंबपलवमाणघोलंत भूसणधरे) तना અને સુંદર નેત્રો અને મુખ શ્રેષ્ઠ કમળની જેમ વિકસિત થઈ ગયાં ચક્રરત્નની ઉત્પત્તિ નિત અત્યંત સંભ્રમના વંશથી હાથોના શ્રેષ્ઠ કટક, ત્રુટિક–બાહુરક્ષક, મુકુટ અને કુંડળે ચંચળ થઈ ગયા. વક્ષસ્થળ-સ્થિત હાર હાલવા લાગ્યા. ગળામાં લટકતી લાંબી-લાંબી પુષ્પ માળાએ ચંચળ થઈ ગઈ અનેક આભૂષણે આનંદાતિરેકથી શરીરમાં સળકવા લાગ્યાં આ પ્રમાણે તે પ્રફુલ્લિત નેત્ર અને મુખવાળો થઈને તેમજ કટક, કુંડળ તથા લટકતી માળાसाने शरी२ ५२ धा२९ (ससंभमं तुरियं चवल गरिदं) मेम ताथी मया જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy