SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त. वक्षस्कार सू. ३ भरतराज्ञः धिग्विजयादिनिरूपणम् ५३५ यत्र स एकशा टकम् अखण्डशाटकम् अस्यूतमित्यर्थः करोति 'करेत्ता' कृत्वा 'अंजलिमुउलि अग्गहत्ये' अजलिना मुकुलितौ कुड्मलाकारीकृतौ अग्रहस्तौ हस्ताग्रभागौ येन सोऽञ्जलिमुकुलिताग्रहस्तः 'चकरयणाभिमुहे' चक्ररत्नाभिमुखे भूत्वा 'सत्तट्ठपयाई अणुगच्छइ' सप्तवा अष्टौ वा पदानि अनुगच्छति सिंहासनादग्रे गच्छति 'अणुगच्छित्ता' अनुगत्य 'वामं जाणु अंचेइ' वामं जानुम् आकुच्चयति-ऊर्ध्वं करोति 'अचेत्ता' आकुच्य-ऊर्व कृत्वा दाहिणं जाणु धरणोतलंसि णिहटु करयल जाव अंजलि कटु चक्करयणस्स पणाम करेइ' दक्षिणं जानु धरणीतले निहत्य-निवेश्य करतलपरिगृहीतं दशनखं शिरसावत मस्तके अजलि कृत्वा चक्ररत्नस्य प्रणामं करोति 'करेत्ता' कृत्वा 'तस्स अउहघरिअस्स अहामालिअ मउडवज्ज ओमोअंदलई' तस्याऽऽयुधगृहिकस्य 'यथामालितं' यथा धारितं यथा परिहितम् अवमुच्यते-परिधीयते यः सोऽवमोचकः-आभरणविशेषस्तं मुकुट वर्ज मुकुटं विना सर्वभूषणं ददाति, मुकुटस्य राजचिह्नालङ्कारत्वेनादेयत्वात् 'दलित्ता' उसने एक शाटिक- विनाजुड़ाहुआ- उत्तरासङ्ग धारण किया- (करित्ता अंजलि मलिअग्ग हत्थे चक्करयणाभिमुहे सत्तटुपयाइ अणुगच्छइ ) ऊत्तरासङ्ग धारण करके फिर उसने अपने दोनो हाथों को कुड्मलाकारीकृत किया और चक्ररत्न की तरफ उन्मुख होकर वह- (सत्तटू पयाई अणुगच्छइ) सात आठ पैर आगे चला-(अणुगच्छिता वामं जाणुं अंजेइ, अचेत्ता दाहिणं जाणुं धरणो तलंसि णिहटु करयल जाव अंजलिं कटु चक्करयणस्त पणामं करेइ ) आगे चलकर उसने फिर अपने बाये जानु को ऊँचा किया ऊंचा करके फिर उसने अपने दक्षिण जानु को जमीन पर रखा और करतल परिगृहीतवालो, दश नखों के आपस में जोडने वाली ऐसी अञ्जलि को तीनवार आदक्षिण प्रदक्षि करते हए चक्ररत्न को प्रणाम किया ( करेत्ता तस्स भती थी तपताना यायनी सिद्धिभा यं यरवा नेते मरता (सिंहासणाओ अन्भुट्ठइ) सिंहासन ७५२थी असे। थथे।. (अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ) मन अमा थने त पापी3 6५२ ५५ भूटीन नीये तो. (पच्चोरुहित्ता पाउयाओ ओमुयइ) नाये उतशत भन्ने पगमा पहरेदी पाहुये। तानाजी. (ओमइत्ता एगसाडि उत्तरासंगं करेइ) पाहुये। तारीने पछी तणे मे शाटि-बगर सिव-त्तरास धा२९॥ यु-(करित्ता अंजलिमुउलिअग्गहत्थे चक्करयणाभिमुहे सत्तट्ठपयाई अणुगच्छइ) ઉત્તરાસંગ ધારણ કરીને પછી તેણે પોતાના બંને હાથને કુહૂમલા કારે કરીને અને ચરત્ન त२५ अ-भुम न त ( सत्तट्ठपयाई अणुगच्छइ ) सात-माई गत मागण पध्ये। (अणुगच्छित्ता बाम जाणु अंचेइ अंचेत्ता दाहिणं जाणु धरणीतलंसि णिहटूटुकरयल जाव अंजलि कटु चक्करयणस्स पणामं करेइ) मा धान ५२ तेथे पोतानी मी नु ( 2 )न ઊંચે કરીને પછી તેણે પિતાની જમણું જાનુ (ઘૂંટણ)ને પૃથ્વી પર મૂકી અને કરતલ પરિગૃહી. તવાળી, દશનને પરસ્પર જોડનારી એવી અંજલિકરીને ત્રણવાર આદક્ષિણ પ્રદક્ષિણા કરતાં २४२त्नन न . (करेत्ता तस्स अउह परिअरस अहामालिअंमउडवज्जं ओमोऊ दलइ दलइत्ता विउलं जीविआरिहं पीइदाण दलइ) १६ परीने ५७ ते १२त राय aanaammer RImmu જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy