SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५३२ जम्बूद्वीपप्रज्ञप्तिसूत्रे कटु चक्करयणस्स पणामं करेइ' अत्र यावत्पदात् 'करयल पडिग्गहिरं दसणहं सिरसावत्तं मत्थए अंजलिं' इति संग्राह्यम् , करतलपरिगृहीतं दशनखं सिरसावत मस्तके अनलिं कृत्वा, करतलाभ्यां परिगृहीतः करतलपरिगृहीतस्तं, दशकरद्वयसम्बन्धिनो नखाः समुदिता यत्र तं, शिरसि मस्तके आवतः-आवर्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं तादृश मस्तके अब्जलिं कृत्वा चक्ररत्नस्य प्रणामं करोति 'करेत्ता' कृत्वा च 'आउह घरसालाओ पडिणिक्खमइ' आयुधगृहशालातः प्रतिनिष्क्रामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिक्रम्य निर्गत्य च'जेणामेव बाहिरिआ उवट्टाणसाला जेणामेव भरहे राया तेणामेव उवागच्छइ' यत्रैव बाहिरिका आभ्यन्तरापेक्षया बाह्या, उपस्थानशाला आस्थानमण्डपः यत्रैव च भरतो राजा तत्रैवोपागच्छति 'उवागच्छित्ता' उपागत्य च 'करयल जाव जएणं विजएणं वद्धावेइ' अत्राऽपि 'करयल जाव'त्ति करतल परिगृहीतं दशनख शिरसावत मस्तके अजलिं कृत्वा जयेन विजयेन वर्द्धयति-स आयुधगृहिको जयविजयाभ्यां त्वं वर्द्धस्व' इत्याशिषं ददातीत्यर्थः 'वद्धावित्ता एवं वयासी' वर्द्धयित्वा च एवमवादीत्-एवं वक्ष्यमाण पडिग्गहिअं दसणहं सिरखावत्तं मत्थए अंजलि' इस पाठक संग्रह हुआ है इसका भाव ऐसा है कि चक्ररत्न को प्रणाम करते समय उसने दोनो हाथों की अंजलि इस प्रकार की बनाई कि जिसमें १० अगुलियों के नख आपस में मिल जावें इस प्रकारसे अंजलि बनाकर उसने उस अंजलि को मस्तक की दाहिनी और से बाई ओर तोन बार फिराया- इस ढंग से उसने उसे प्रणाम किया (करित्ता आउहघरसालाए पडिनिक्खमइ पडिनिक्खमिता जेणामेव बहिरिआ उवढाणसाला जेणामेव भरहे राया तेणामेव उवागच्छइ)प्रणाम करके फिर वह उस आयुधशालासे बाहर निकला और निकल कर जहां बाहिरी उपस्थानशाला ( बाहरी कचहरी थी और उसमें जहाँ भरत राजा बैठे थे वहां पर आया ( उवागच्छित्ता ) वहां आकरके ( करयल जाव जएणं विजसोमणस्सिए) त ५२म सौमनस्थित थये।-विशयी तेनुइय 14 वायु. अन पछी यi हिय ५४२रन हतु त्यां गया. (उवाग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता करयल जाव कटु चक्करयणस्त पणामं करेइ) त्यांनतो त्र पार આદક્ષિણ પ્રદક્ષિણા કરી–દક્ષિણ હાથ તરફથી લઈને ડાબા હાથ તરફ ત્રણ પ્રદક્ષિણાઓ કરી ત્રણ પ્રદક્ષિણા કરીને પછી તેણે કરતલ યાવત્ કરીને ચક્રરત્નને પ્રણામ કર્યા અહીં યાવત્ पथी (करयलपडिगहिअंदसणहं सिरसावत्तं मत्थए अंजलि) मा पाइने सह थये। છે. એને ભાવ આ પ્રમાણે છે કે ચકરત્નને પ્રણામ કરતી વખતે તેણે બંને હાથની અંજળિ આ પ્રમાણે બનાવી છે જેમાં ૧૦ આંગળીઓના નખો પરસ્પર મળી જાય આ પ્રમાણે અંજલિ બનાવીને તેણે તે અંજળિને મસ્તકની જમણી બાજુથી ડાબી બાજુ ત્રણ વખત ३२वी. मा शत तो प्रणाम . (करित्ता आउहघरसालाए पडिणिक्खमइ पडिणिक्ख. मित्ता जेणामेव बाहिरिआ उवट्ठाणसाला जेणामेव भरहे राया तेणामेव उवागच्छद) પ્રણામ કરીને પછી તે આયુધ શાળામાંથી બહાર નીકળે અને નીકળીને જ્યાં બહાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy