SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५०४ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु सुषमदुष्षमा माम समा कालः प्रतिपत्स्यते श्रमणायुष्मन् ! सा खलु समा त्रिधा विभक्ष्यते प्रथमस्त्रिभागः १ मध्यमत्रिभागः पश्चिमस्त्रिभागः। तस्यां खलु भदन्त ! समायां प्रथमे त्रिभागे भरतस्य वर्षस्य कीदृशक आकारभावप्रत्यवतारो भविात गौतम ! बहुसमरमणीयो यावद् भविष्यति मनुजाना या एप उत्सर्पिण्यां पश्चिमे त्रिभागे वक्तव्यता सा मणितव्या कुलकरवर्जा ऋषभस्यामिवर्जा। अन्ये पठन्ति तस्यां खल समायां प्रथमे त्रिभागे इमे पञ्चदश कुलकराः समुत्पत्स्यन्ते तद्यथा सुमति विद् ऋषभः शेषं तदेव दण्डनोतयः प्रतिलोमा नेतव्याः तस्यां खलु समायां प्रथमे त्रिभागे राजधर्मों यावत् धर्मवरणं च व्युच्छे स्थति । तस्यां खल समायां मध्यमपश्चिमयोस्त्रिभागयोर्यायत् प्रथममध्यमयोर्वक्तव्यता अवसर्पिण्यां सा भणितव्या सुषमा तथैव सुषमसुषमा तथैव यावत् षविधा मनुष्या अनु सऊक्ष्यन्ति यावत् संक्षिचारिणः ॥सू० ६०॥ टीका- "तीसेणं समाए" इत्यादि । (समणाउसो !) श्रमणायुष्मन ! हे आयुमन् ! (तीसेणं समाए) तस्यां खलु समायां तस्यां दुष्पमसुषमायां खलु समायां (सागरोवमकोडाकोडीए) सागरोपमकोटीकोय्यां (बायालीसाए वाससहस्से हिं) द्विचत्यारिंशता वर्षसहरीः द्विचत्वारिंशत्सहस्रवर्षेः (ऊणियाए) ऊनिकायां न्यूनायां (काले वीइ ते) कालव्यतिक्रान्ते व्यतीते सति-द्विचत्वारिंशद्वर्षसहस्रोने दुष्षमासुषमारूप काले व्यतीते सति (अणंतेहिं वण्णपज्जवेहिं जाव अगंतगुणपरिवुढीए परिचुड्ढेमाणे२) अनन्तै वर्णपर्यवैर्यावत् अनन्तगुणपरिवृदया परिवर्द्धमानः २, यावत् पदेनात्र 'अणं तेहिं गंधपज्जवेहि' इत्यादि पूर्वोक्तः पाठः संग्राह्यः (एत्थ ण) अत्र खलु अस्मिन् भरतक्षेत्रे खलु(सुसमद समा णामं समा काले) सुषमदुष्पमानाम समा कालः उत्सर्पिण्याश्चतुरिकलक्षणः काल: 'तीसेणं समाए सागरोवम कोडाकोडीए बायालीसाए वाससहस्सेहिं, इत्यादि टीकार्थ--हे आयुष्मन् श्रमण ! उत्सर्पिणी के ४२ हजार वर्ष कम १ सागरोपम कोटाकोटि प्रमाणवाले इस तृतीय आरक की परिसमाप्ति हो जाने पर (अणंतेहि वण्णपज्जदेहिं जाव अणंतगुण परि बुड्ढोए परिवुड्ढे माणे २ एत्थणं सुसमदूम मा णामं समा काले पडिवज्जिस्सइ समणाउसो) अनन्त वर्णययों से यावत् अनंतगुण वृद्धिसे वदित होता हुआ इस भरतक्षेत्र में सुषम दुष्षमानामका चतुर्थ आरक लगेगा आवतरित होगा (सा णं समा तिहा विभाजस्सइ) इसं आरक 'तीसेण समाए सागरोयम कोडा कोडीए बायालीसाए बाससइस्लेहिं इत्यादि सूत्र ॥६॥ ટીકાથ-હે આયુમન શ્રમણ !ઉત્સપિનીના ૪૨ હજાર વર્ષ કમ ૧ સાગરોપમ કોટાકેટિ प्रमाण मा तृतीय भारी न्यारे परिसमातिय नशे त्यारे (अणंतेहिं वण्णज्जवे हिं जाय अणतगुणपरिबुड्ढीए परिवुडढेमाणे २ एत्थणं सुसमदसमा णामं समा काले पडिजिसइ समणाउसो) मन तथा पर्यायाथी यावत् अनंत शीवृद्धिथी ५५ भान से मरतक्षेत्रमा सुषमपभानाम यतु मा२३ दाग. मेटमयतरत थशे. (साणं समा तिहा विभजिस्सइ) से मारना मानी थशे. (पठमे तिभागे, मज्झिमे तिभागे पच्छि. मेति भागे) मा प्रथम नाम थशे. द्वितीय मध्यमविलास यशेसने तृतीय पश्चिम જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy