SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि०वक्षस्कार सू. ६० सुषमदुष्षमाकालनिरूपणम् ५०३ खलु भदन्त ! समायां (तेवीसं तित्थगरा) त्रयोविंशतिस्तीर्थकरा: (एक्कारस चक्कवट्टी) एकादश चक्रवर्त्तिनः (णव बलदेवा) नव बलदेवाः नवसंख्यका बलदेवाः (णव वासुदेवा) नव वासुदेवाः नवसंख्यका वासुदेवाश्च (समुप्पज्जिस्संति) समुत्पत्स्यन्ते उत्पन्ना भवि - व्यन्तीति ॥ सू० ५९ ॥ अथ सुषमदुष्पमाकालं वर्णयति - मूलम् - तोसे णं समाए सागरोवमकोडाकोडीए वायालीसाए वाससहस्सेहिं ऊणियाए काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुड्ढीए परिवुइढेमाणे २ एत्थ णं सुसमद्समा णामं समाकाले पडिवज्जिस समणाउसो ! सा णं समा तिहा विभजिस्सइ-पढमे तिभागे, मज्झिमे तिभागे पच्छिमे तिभागे । तीसे णं भंते! समाए पढने तिभाए भरहस्स वासस्स के रिसए आगारभाव पडोयारे भविस्सइ ? गोयमा ! बहुसमरमणिज्जे जाव भविस्सइ, मणुयाणं जावेव ओसप्पिणी पच्छिमे तिभागे वतव्वया सा भाणियव्वा, कुलगखज्जा उसभसामिवज्जा । अण्णेपतितं जहा ती से गं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुपज्जि स्संति तं जहा - सुमई जाव उसमे सेसं तं चैव दंडणीइओ पडिलोमाओ यव्वाओ. तीसे णं समाए पढमेतिभागे रायधम्मे जाव धम्मचरणे य वोच्छिज्जिस्सइ । ती से णं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पडममज्झिमे वत्तव्वया ओसप्पिणीए सा भाणियव्वा । सुसमा तहेव, सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुमज्जिस्संति जाव सपिण चारी | सू० ६० ॥ छाया - तस्यां खलु समायां सागरोपमकोटी कोटयां द्विवत्वारिंशता वर्षसहस्र हनिकायां काले व्यतिक्रान्ते अनन्तै र्वणपर्यवैर्यावत् अनन्तगुणरिवृद्धया परिवर्द्धमानः परिवर्द्धमान अत्र तेवीस तित्थगरा, एक्कारस, चक्कवट्टी, णव बलदेवा, णव वासुदेवा समुपज्जिस्संति) उस उत्सर्पिणी काल के इस तृतीय आरक में २३ तर्थंकर ११ चक्रवर्ती, नो वलदेव, और नो वासुदेव उत्पन्न होगे ॥ ५९ ॥ तित्थगरा, एक्कारस चक्कवट्टो णव वथदेवा णव वासुदेवा समुपज्जिस्संति) ते उत्सर्पिशी કાળતા એ તૃતીય આરામાં ૨૬ તીર્થંકરા, ૧૧ ચાવી એ, નવ બળદેવ અને નવ વાસુદેવે ઉત્પન્ન થશે. !! ૫૯ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy