SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ५७ उत्सर्पिणीदुष्षमाकालगतमनुष्यकर्तव्यनिरूपणम् ४९५ छाया-ततः खलु ते मनुजा भरतं वर्षे प्ररूढगुच्छ गुल्म लता वल्लीतृणपर्वग हरितोषधिकम् उचित त्वक्पत्र-प्रवाला-इकुर-पुष्प-फल-समुदितं सुखोपभोग जातं चापि द्रक्ष्य न्ति दृष्ट्वा विलेभ्यो निर्धाविष्यन्ति निर्धाव्य हृष्टतुष्टा अन्योऽन्य शब्दयिष्यन्ति शब्दयित्वा एवं वदिष्यन्ति जातं खलु देवानुप्रियाः भरतं वर्ष प्ररूढ-वृक्ष-गुच्छ-गुल्म-लता वल्ला तृणपर्वग हरित यावत् सुखोपभागम् तद् यः खलु देवानुप्रियाःअस्माकं कोऽपि अद्यप्रभृति अशुभं कुणपम आहारम् आहरिष्पति स खलु अनेकाभिश्छायाभिवर्जनीय इति कृत्वा संस्थितिं स्थापयिष्यन्ति स्थापयित्वा भरते वर्षे सुखं सुखेन अभिरममाणा अभिरममाणा विहरिष्यन्ति सू०५७॥ टीका- "तए णं" इत्यादि । (तए णं) ततः खलु ( ते मणुया) ते मनुनाः भरतवपस्थितास्तत्कालीना मनुष्याः (भरहं वासं) भरतं वर्ष (परूढ-गुच्छ-गुम्म-लय वल्लि तण-पव्यय हरिय-ओसहीयं) प्ररूढ-गुच्छ- गुल्म-लता-वल्ली-तृण-पर्वग-हरितौ-पधि. कम् (उवचिय-तय-पत्त-पवालं-कुर-पुप्फ-फल-समुइयं) उपचित-त्वक्पत्र-प्रवाला कुर-पुष्प फल-समुदितं (सुहोवभोगं) सुखोपभोगं (जायं जायं चावि) जातं जातं चापि-प्राचुर्येण समुत्पन्नं चापि (पासिहिति) द्रक्ष्यन्ति अवलोकयिष्यन्ति, 'परूड गुच्छ' अव सूत्रकार यह प्रकट करते हैं कि उत्सर्पिणो के दुष्षमाकाल में उत्पन्न हुए ये मनुष्य इस प्रकार के भारत वर्ष को देखकर क्या करेंगे "तए णं ते मणुया भरहं वासं परूड गुच्छ-गुम्म-लय-बल्लि' इत्यादि-५७टोकार्थ— भरत क्षेत्र में स्थित हुए तत्कालीन वे मनुष्य (भरहं वासं) भरतक्षेत्र को (परूढ गुच्छ गुम्मलयवल्लि तण पव्वय हरिय ओसहीय)प्ररूढ गुच्छों वाला, प्ररूढ गुल्मेंवाला, प्ररूढ लताओं एवं वल्लियों वाला प्ररूढ तृण और पर्वज वनस्पतियों वाला, प्ररूढ हरित और औषधियांवाला (उवचिय तय पत्तपवालं कुरपुप्फफलसमुइयं) उपचित हुए छालों के समूह उपचित पत्तों के समूह वाला, उपचित हुए प्रवालों वाला, उपचित हुए अंकुरो वाला, उपचित पुष्पा बाला, उपचित हुए फलेवाला, अतएव (सुहोवभागं जायं जायं चावि पासिहिं ति) देखेगे तो હવે સૂત્રકાર એ સ્પષ્ટ કરે છે કે ઉત્સર્પિણી ના દુષમા કાળમાં ઉત્પન્ન થયેલા એ મનુષ્યો એ પ્રકારના ભરતવષને જોઈને શું કરશે ? __ 'तए णं ते मणुया भरतं बासं परूढगुच्छगुम्मलयबल्लि' इत्यादि सूत्र ॥५५॥ टि -सरतक्षेत्रमा स्थित यछने-तीन ते मनुष्य। (भरह वासं) मरतक्षेत्र (परूढ गुच्छ गुम्मलयवल्लितणपव्वय हरियओसहोयं) प्र३८ शुरघोपा ५३८ शुल्मीवाणु, ३ साताया વલ્લિો વળું, અરૂઢ તૃણ અને પર્વજ વનસ્પતિઓવાળું, પ્રરુઢ હરિત અને ઔષધિઓવાળ: (उर्वाचयतयपत्तपवालंकुरपुप्फफल समुईए) ७५यित थी छालोनी सभा થયેલા પાંદડાઓના સમૂહવાળું, ઉપસ્થિત થયેલા અંકુરોવાળું ઉચિત પુષ્પોવાળું પ્રવાલ વાળું અને ઉપસ્થિત થયેલા ફલોવાળું ઉપસ્થિત થયેલ અંકુરાવાળું ઉચિત થયેલ पुष्पावागु भने ५यित थयेणापाणु मेथा (सुहोवभोग जायं जायं चाव पासिहिति)ते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy