SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४९४ जम्बूद्वीपप्रज्ञप्तिसूत्रे तत्र उपचितानि = परि इए) उपचित-त्वक्-पत्र - प्रवालाङ्कुर - पुष्प - फल - समुदितम् पुष्टानि यानि त्वक्पत्रवालाङ्कर पुष्पफलानि - त्वक्-त्वचा - वल्कलम्, पत्रं = पण, प्रबालं = किसलयम्, अङ्करः=अभिनवोद्भिद् व्रीह्यादि बीजसूचिः, पुष्पं = प्रसूनं फलं - प्रसिद्धम्, एतेषामितरेतरयोगद्वन्द्वः तानि तथोक्तानि तैः सुमुदितं व्याप्तम्, अत एव ( सुहोवभोगे यावि) सुखोपभोगं - सुखेन - अनायासेन उपभोगस्त्वक्पत्रादीनां यस्मिंस्तत्तथाविधं चापि (भवि(सइ) भविष्यति । एतेनोत्सर्पिण्या द्वितीयारके भरतवर्षे वनस्पतीनां वनस्पतिषु च पुष्पफलानां सत्ता प्रदर्शिता, ततश्च भरतवर्षस्य सुखोपभोगता सूचितेति । सू० ५६ ॥ अथोत्सर्पिणी दुष्पमाकालसंभवा मनुष्यास्तादृश भरतवर्षे दृष्ट्वा किं करिष्यन्ति ? इत्याह- मूलम् - तए णं ते मणुया भरहं वासं परूढ-गुच्छ - गुम्म-लय - वल्लि - तण - पव्वय-हरिय - ओसहीयं - उवचिय--तय- पत्त - पवालं- कुर - पुप्फ-फल- समुइयं सुहोवभोगं जायं जायं चावि पासिहिंति, पासित्ता विलेहितो णिद्धाइस्संति, णिद्धाइत्ता हट्टतुट्ठा अण्णमण्णं सदा विस्संति, सावित्ता एवं वदिस्संति जाए णं देवाणुप्पिया ! भरहे वासे परूढरुक्ख-गुच्छ-गुम्म-लय-वल्लि - तण - पव्वय-हरिय जाव सुहोवभोगे तं जेणं देवाणुप्पिया ! अम्ह केइ अज्जप्पभिर्इ असुभं कुणिमं आहारं आहारिस्सर से णं अणेगाहिं छायाहिं वज्जणिज्जेत्ति कट्टु संठिई ठवे संति उवित्ता भरहे वासे सुहं सुहेणं अभिरममाणा अभिरममाणा विहरिस्संति ||सू० ५७॥ वनस्पतियां उत्पन्न हो गई है ऐसा हो जावेगा तथा उवचिय-तय- पत्त - पवालं - कुर - पुप्प - फल - समुइए) परिपुष्ट वल्कलों, पत्तों, किसलया, अंकुरों, ब्रोही आदिके बीजों के अग्रभागों, पुष्पों, और फलों से व्याप्त होकर (सुहोवभोंगे याविभविस्सइ) जिसमें त्वक् पत्रादि का उपभोग अना. यास से है. ऐसा वह भरतक्षेत्र हो जावेगा. इस तरह के इस कथन से उत्सर्पिणी के इस द्वितीय आरक में भरतक्षेत्र में वनस्पतियों का सद्भाव और उनमें पुष्पफलादिकों का सद्भाव प्रकट किया गया है और इससे उसमें सुखोपभोगता बतलाई गई है | ५६ ॥ समुइए) परिपुष्ट वटली यांडाओ, सिसयो, मधुरा, मीहि वगेरेना, मीलेना अथ-लागोयुष्यो भ्याने इस विगेरेथी व्यास थने (सुहोवभोगे यावि भविस्सइ) मां त्वपत्राहि नो उपलोग અનાયાસ રૂપમાં થઈ શકશે એવું તે ભરતવષ થશે. આ જાતના આ કથનથી ઉત્સર્પિણીના એ દ્વિતીય આરકમાં ભરતક્ષેત્રમાં વનસ્પતિએના સદભાવ અને તેમાં પુષ્કલાદિકાના સદ્ભાવ પ્રકટ કરવામાં આવેલ છે અને એથી તેમાં સુખાયભોગતા બતાવવામાં આવેલછે પા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy