SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.० ५४ षष्ठारकस्वरूपनिरूपणम् ४६५ समायां हे भदन्त तस्यां खलु दुप्पमदुष्पमायां समायां(भरहे वासे) भारते वर्षे(मणुयाणं) मनुजानां (केरिसए) कीदृशकः (आयारभावपडोयारे ) आकारभावप्रत्यवतारो (भविस्सइ) भविष्यति ? । भगवानाह - ( गोयमा !) हे गौतम ! तस्यां दुष्षमदुष्पमायां समायां (मणुआ) मनुजाः (भविस्संति) भविष्यन्ति, कोशास्ते मनुना भविष्यन्ति ? इत्याह-(दुरूवा) दरूपाः दुष्टम् -अशोभनं रूपम् आकारो येषां ते तथा अशोभनाकतिकाः (दुवण्गा) दुर्वर्णाः दुष्टो वर्णों येषां ते तथा दुष्टवर्णयुक्ताः (दुगंधा) दुर्गन्धाः दुर्गन्धयुक्तशरोराः (दुरसा) दूरसाः-दुष्टरसयुक्ताः (दुफासा) दुस्पर्शाः कठोरादिदुष्टस्पशयुक्ताः अतएव ( अणिट्ठा ) अनिष्टाः अनभिलपणीयाः अनिष्टमपि किंचित् कमनीयं भवतीत्यत आह - ( अकंता) अकान्ताः-अकमनीयाः अकमनीयमपि किंचित्कारणयशात् प्रीतये भवतीत्यत आह- (अप्पिया) अप्रियाः अप्रीतिस्थानभूताः, अप्रियत्वं च तेपां कस्मात् ? इत्याह-(अपुभा) अशुभाशुभभावरहिता अशुभा अपि के चित् आन्तरिकसंवेदनेन शुभरूपेण ज्ञायन्ते इत्यतस्तन्निषेधाय प्राह -अमनोज्ञाः मनोज्ञाः-शुभत्वेन मनोविषयोभूताः, न मनोज्ञा:-अमनोज्ञा:-मनसाऽपि शुभतयाऽप्रतीयमानाः, अमनोज्ञा भविस्सइ) हे भदन्त : उस काल में भारत क्षेत्रमें मनुष्यों का स्वरूप कैसा होगा ? उत्तर में प्रभु कहते हैं -(गोयमा! मणु आ भविस्संति दुरुया, दुवणा, दुगधा, दुरसा, दुफासा, अणिट्ठा, अकंता, अप्पिा , असुभा, अमणुण्णा, अमणामा, हीणस्तरा, दीणस्तरा, अणिस्सरा, अकंतस्तरा, अपियस्सरा, अमणामस्सरा, अमणुण्णस्सरा अणादेज्जवयणपच्चायाया णिलज्जा, कूडकवडकलहबंधवेरनिरया मज्जायातिक्कमप्पहाणा अकज्जणिच्चुज्जुया गुरुणिओगविणयरहियाय) हे गौतम ! उस दुष्पम दुष्पमा कालके मनुष्य अशोभन रूपवाले अशोभन आकृति वाले, दुष्ट वर्णवाले, दुष्टगन्ध वाले-दुर्गन्धयुक्त शरीरयाले दुष्टरस युक्त शरीरवाले एवं दुष्टस्पर्शयुक्त शरीरवाले होंगें अत एव वे अनिष्ट अनभिलषणीय-होगें अनिष्ट होने से वे अकान्त अकमनीय होगे अकमनीय होने से वे अप्रीति के स्थानभूत होगें, क्योंकि ये शुभभावों से रहित होगें अमनोज्ञ होगें-ये शुभ हैं-इस रूप से ये मन के विषयभूत नहीं होंगे अर्थात् इन्हें देखकर मन यह कभी नहीं विचारेगा किये शुभ हैं! तथा स्मरण હે ભગવન તે કાળમાં ભરત ક્ષેત્રમાં માણસનું સ્વરૂપ કેવું હશે ? જવાબમાં પ્રભુ કહે છે(गोयमा ! मणुा भविस्संति दुरूवा, दुव्वण्णा दुगंधा, दुरसा, दुफासा, अणिट्ठा, अ कंता, अप्पिआ, असुभा, अमणुण्णा अमणामा, हीणस्सरा, दोणस्तरा, अणिट्ठस्सरा, अकंतससरा, अप्पियस्सरा, अमणामस्सरा, अमणुण्णस्सरा, अणादेज्जययणपच्चायाया णिलग्ना, कूडकवडकल हबंधयेरनिरया मज्जायातिक्कमप्पहाणा अकज्जणिच्चुज्जुया गुरुणिओगविणयर हिया य) गीतम! हुमना मनुष्य। सशसन ३५वाणा, मामान माति વાળા, દુષ્ટવર્ણવાળા. દુષ્ટગધવાળા-દુર્ગધયુક્ત શરીરવાળા, દુષ્ટરસયુક્ત શરીરવાળા અને દુષ્ટ પશિયુકત શરીરવાળા થશે. એથી તેઓ અનિષ્ટ- અન ભિલષણીય-થશે. અનિષ્ટ હોવાથી તેઓ અકાન્ત-અકમનીય થશે. અકમનીય હોવાથી તેઓ અપ્રીતિના સ્થાન ભૂત થશે. કેમકે એ અશુભભાવનાઓથી રહિત થશે. અમને થશે એ શુભ છે-આ રૂપમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy