SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि०वक्षस्कार सू०० ५४ षष्ठारक स्वरूपनिरूपणम् ४५९ = दुष्षमदुष्षमायां समायाम् (अभिक्खणं) अभीक्ष्णमभीक्ष्णम् वारंवारम् (धूमाहिंति) धूमायियन्ते धूममुनिरिष्यन्ति (अ) च (दिसा ) दिशाः कीदृश्यो दिश: ? (समंता रउस्सला) समन्ताद् रजस्वला सर्वतो रजोयुक्ताः तथा (रेणुकलुसतमपडलणिरालोआ) रेणुकलुषतमपटलनिरालोकाः रेणुभिः रजोभिः कलुषाः म्लानाः अतएव तमःपटलनिरालोकाः तमःपटलेन अन्धकारसमूहेन निरालोकाः = प्रकाशवर्जिताः । तथा अस्यां दुष्षमदुष्पमायां समायां (समय लुक्खाणं) समय रुक्षतया समयस्य = कालस्य रुक्षतया खलु = निश्चयेन (अहियं) अधिकं प्रचुरम्=अपथ्यं वा (सीयं ) शीतं = हिमं (चंदा) चन्द्राः (मोच्छिहिति) मोक्ष्यन्तिपातयिष्यन्ति वर्षयिष्यन्ति तथा (अहियं ) अधिकम् अहितं वा यथा स्यात्तथा (सूरिया) सूर्याः (विस्संति) तपस्यन्ति तापं मोक्ष्यन्ति । अयं भावः - कालरौक्ष्येण जीवानां शरीराणि रूक्षाणि भविष्यन्ति, ततश्च तेषां जीवानां शीतोष्णजनितोऽधिकः पराभवो भविष्यतीति । अथ पुनर्यद् दुष्षमदुष्पमायां समायां भविष्यति तदाह - (अदुत्तरं ) इत्यादि। (अदुत्तरं च णं) अथोत्तरम् एतदनन्तरम् अग्रेच खलु (गोयमा) हे गौतम! ( अभिक्खणं) अभीक्ष्णं पुनः पुनः (अरसमेहा) अरस मेधाः - अरसा : -रसरहिताश्च ते मेघाति, स्वादुरसवर्जितजलवर्षिमेघा रेणुकलुसतमपड़लणिरालोआ समयलुक्खयाएणं अहिअं चन्दा सोअं मोच्छिहिंति, अहिअं सूरिआ तविस्संति) इस दुष्षमदुषमा काल में दिशाएँ निरन्तर धूमके जैसीप्रतीत होगी अर्थात् दिशाएँ धूमका वमन करनेवाली होंगी चारों ओर से इनमें धूलि धूलि ही छाई रहेगी इस कारण वे अन्धकार से युक्त होने के कारण प्रकाश से रहित बन जायेगी तथा इस दुष्षम दुष्षमाकाल में काल के अनुसार रुखापन होने के कारण (अहियं सीअं चंदा . ) अधिक मात्रा में या अपथ्यरूप में अर्थात् सहन न की जासके इस रूप में हिम की वर्षा चन्द्र करेंगे सूर्य इतनी अधिक उष्णता की वर्षा करेंगे कि जिसे सहन करना बड़ा भारी कठिन हो जायगा तात्पर्य यह है काल की रूक्षता के निमित्त से जीवों के शरीर रूक्ष होंगें, अतः शीत और उष्ण की अधिकता से जीवों को महान् कष्ट का सामना करना होगा. ( अदुत्तरं ) इसके वाद (गोयमा !) हे गौतम (अभिक्खणं) हेशान्तरमां यहांयाडनार इथे. (इह अभिक्खणं धूमाहिंतिअदिसा समंता रउस्सला रेणुक सतमपडलणिरालोआ समय लुक्खयाएणं अहियं चंदा सीअं मोच्छिहिति अहिअं सूरिआ तविस्संति) मेहुण्यभ दुष्षभाणमां हिशाग्यो सतत धूम - भेवी प्रतीत थशे मेटले हे दिशाओ ધૂમનું વમન કરનારી થશે. ચામેર એમાં ધૂળ જ છવાઇ રહેશે. એથી તે અંધકારાવૃત્ત થવાથી પ્રકાશ રહિત થઈ જશે તથા એ દુખમ દુષમાકાળમાં કાળ મુજબ રૂક્ષતા હોવા બદલ ( अहियसीयं चंदा. ) अधिमात्रामा अथवा अपथ्य३पमा भेट } सहन न थ शठे थे રૂપમાં ચન્દ્ર હિમ-વર્ષા કરશે. સૂર્ય' એટલી બધી માત્રામાં ઉષ્ણતાની વર્ષા કરશે કે તે અસહ્ય થઇ પડશે. તાપ આ પ્રમાણે છે કે કાલની રૂક્ષતાને લીધે જીવાના શરીરા રૂક્ષ થશે એથી शीत भने उष्णु भन्ने अधिक होवाथी लवाने महान् पुष्ट थशे. (अदुत्तरं ) त्यार आह ( गोयमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy