SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे नाम्नः (वासस्स) वर्षस्य (केरिसए) कीदृशकः कीदृश (आयारभावपडोयारे) आकारभावप्रत्यवतारः प्रागुक्तार्थकमिदम् (भविस्सइ) भविष्यति अस्य प्रश्नस्योत्तरं भगवानाह(गोयमा) गौतम (काले) कालः (भविस्सइ) भविष्यति स कीदृशः इत्याह (हाहाभूए) हाहाभूतः हाहेत्याकारकं दुःखार्तलोकैः क्रियमाणं शब्दं भूतः पाप्तः भू प्राप्तावात्मनेपदोतिभूधातोः क्त प्रत्ययान्तोऽयम्, स पुनः (भभाभूए) भम्भाभूतः भम्भा-भेरी सेव भूतः जातः जनक्षयहेतुकशून्यत्वात् भेरीसदृशान्तःशून्यः स पुनः (कोलाहलभूए) कोलाहलभूतः कोलाहलम् आपक्षिरुतं भूतः प्राप्तस्तथा (समाणुभावेण) समानुभावेन समा-कालविशेषः तस्यानुभावः सामर्थ्यम् समानुभावस्तेन तथा कालविशेषप्रभावेन (अ) च चशब्दोऽत्र वाच्यान्तरसूचनार्थः(सरफरुसधूलिमइला) खरपरुषधूलिमलिनाः खरेषु कठोरेषु परुषाः कठोरा खरपरुषा परमकठोरा ते चतेधूलिमलिनाः धूलिभिः रजोभिः मलिनाः मलाकुलाः वाताः इत्यग्रेतनेनान्वयः ते कीदृशाः ? इत्याह (दुव्विसहा) दुर्विषहा अतिदुः सहाः तथा (वाउला) व्याकुलाः व्याकुलयन्तीति व्याकुलाः व्याकुलोकारकाः अतएव (भयंकरा)भयङ्कराः भयोत्पादकाः य च (वाया) वाताः वायव (संवट्टगा) संवर्तकाः तृणकाष्ठादीनामेकदेशाद्देशान्तरे स्थापकाः (य) च वाता इति पूर्वेण सम्बन्धः (वाइंति) वान्ति गच्छन्ति इह (इह) आस्यां यडोयारे भविस्सइ) हे भदन्त इस अवसर्पिणीकाल के इस दुष्षम दुषमानामके कालके समय में जब कि यह अपनी उत्कृष्टस्थिति भी आ जावेगा भरत क्षेत्र का आकार भाव प्रत्यवतार--स्वरूप कैसा होगा ? इस प्रश्न के उत्तर में प्रभु श्री कहते हैं-(गोयमा ! काले भविस्सइ हाहाभूए भंभा. भूए, कोलाहलभूए, समाणुभावेण य खरफरसधूलिमइला दुव्विसहा वाउला भयंकरा य वाया संवगाय वाईति) हे गौतम ! यह काल ऐसा होगा कि इसमें दुःख से त्रस्त हुए लोक हाहाकार करेंगे मेरी की तरह यह काल जनक्षय की हेतु भूत होने के कारण भोतर में शून्य रहेगा यह कोलाहलभूत होगा ऐसा हो इसकाल का प्रभाव कहा गया है इस में जो वायु वहेगा वह कठोर से कठोर होगा धूलि से मलिन होगा, दुर्विषह-दुःस्व से सहन करने योग्य-होगा, व्याकुलता का उत्पादक होगा भयप्रद होगा इस वायु का नाम संवर्तक वायु होता-क्योंकि यह तृणकाष्ठादिको एक देश से देशान्तर में पहुंचाने वाला होगा (इह अभिवस्वणं धुमाहितिअदिसा समंता रस्सला सए आयारभावपडोयारे भविस्सई' ३ मत ! सा मसीना मा हपम દમ્પમા નામના કાળના સમયમાં જ્યારે આ પિતાની ઉત્કૃષ્ટસ્થિતિ સુધી પહોંચી જશે ત્યાર ભરતક્ષેત્રને આકાર ભાવ પ્રત્યવતાર-વરૂપ કેવું હશે ? આ પ્રશ્નના જવાબમાં પ્રભુ हेछ-(गोयमा ! काले भविस्सइ हा हा भूए भंभाभूए कोलाहलभूए, समाणुमावेण य खर फरुस धूलिमइला दुविसहा वाउला भयंकर य वाया संवगा य वाइंति) गौतम એ કાળ એ થશે કે એમાં દુઃખથી સંત્રત થયેલા લેકે હાહાકાર કરશે ભેરીની જેમ એ કાળ જનક્ષયને હેતુભૂત હોવા બદલ ભીતરમાં શૂન્ય રહેશે. એ કોલાહલભૂત થશે એ જ આ કાળનો પ્રભાવ કહેવામાં આવેલ છે. એમાં જે વાયુ વહેશે તે કઠોરમાં કઠેર હશે, ધૂલિથી માલન હશે. દુર્વિસહ-દુઃખથી સહ્ય હશે. વ્યાકુળતા ઉત્પન્ન કરે તે હશે, ભયપ્રદ હશે. આ વાયુનું નામ સંવર્તક વાયુ હશે. કેમકે એ તૃણુ-કાઠાદિકેને એક દેશમાંથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy