SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४६० जम्बूद्वीपप्रज्ञप्तिसूत्रे इत्यर्थः, (विरसमेहा) विरसमेघाः - जलीयरस विरुद्धरसयुक्तजलवर्षिमेघाः, अमुमेवार्थ स्पष्टप्रतिपत्तये प्राह - ( खारमेहा) क्षारमेवा : सर्जादिक्षारसदृशरसयुक्त जलवर्षिमेघाः (खत्तमेहा) खात्र मेघाः - कारी परसमयजलवषिमेघा : ( अग्गिमेहा) अग्निमेघाः - अग्निवाहकारिजलवर्षिमेघाः (विज्जुमेहा) विद्युमेधाः - विद्युत्पातकारिणो मेघाः (विसमेहा) विषमेघाः - विषवत्प्राaranamaर्षिमेधाः (अजवणिज्जोदगा) अयापनीयोदकाः अयापनीयं - निर्वाहायोग्यम् उदकं - जलं येषां ते तथा निर्वाहायोग्यजलवर्षिणो मेघाः, (बाहिरोगवेदणोदीरणपरिणामसलिला) व्याधिरोगवेदनोदोरण परिणामसलिला: व्याधयः चिरकालघातिनः कुष्ठादयः रोगाः - सद्योघातिनः शुलादयः' तज्जनिता या वेदना-व्यथा, तस्या उदीरणम् - अपाप्तेऽपिसमये उदयावलिकायां प्रवेशनं तदेव परिणामः - परिपाको यस्य तादृशं सलिलं जलं येषां तथा व्याध्यादिकारि जलवर्षका मेघाः, अतएव (अमणुण्णपाणिअगा) अमनोज्ञपानीयकाः- अम नोज्ञम् =अरुचिरं पानीयक- जलं येषां ते अरुचिजलवर्षिणो मेघाः, एवंविधाः सर्वे मेघाः ( चंडानिलपहततिक्स्वधारा - णिवायपाउरे) चण्डानिलप्रहततीक्ष्णधारा-निपात- प्रचुरम्चण्डानिलेन = प्रचण्डवायुना प्रहतानां प्रकीर्णानां विक्षिप्तानां तीक्ष्णधाराणां - बलवद्धाराणां यो निपातः निपतनं, स प्रचुरो = बहुलो यस्मिन् स तथा तम् (वासं) वर्ष = वृष्टिं (वासिहिंति) वर्षिष्यन्ति । अनेन वर्षणेन यद् भविष्यति तदाह 'जे णं भरहे' इत्यादि । (जे णं) येन वर्षबार बार ( अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा अजवणिजोदगा) स्वादुरसवर्जित जलवर्षीमेघ - जलीय रस से विरुद्ध रसयुक्त जलवर्षी मेघ, खारमेघ - सर्जादिसार सदृश रसयुक्त जलवर्षीमेघ खारमेघ कारीषरस सदृश जलवर्षी मेघ अग्निमेघ-अग्नि तुल्य दाहकारी जलवर्षी मेघ, विद्युत्मेघ विद्युत्पात कारी मेघ, विषमेघ विषके जैसे प्राणघातक जल वरसानेवाले मेघ, निर्वाह के अयोग्य जल को वरसानेवाले अयापनीयोदक मेघ, (बाहिरोगवेद - पोदीरणपरिणाम सलिला) असमय में चिर कालघाती कुष्ठादिक रोग रूप परिणामोत्पादक जल वाले मेघ, सद्योघाती शूलादि वेदनाकारक जलवाले मेघ कि जिनका (अमणुण्णपाणि अगा) पानी अरुचि कारक होगा- ऐसे अरुचिकारक जल को वरसाने वाले मेघ, ऐसी वर्षा करेंगे हे गौतम! (अभिक्खणं) पारंपार ( अरसमेहा विरसमेहा खारमेहा खत्तमेहा अगिमेहा चिज्जुमेहा सिमेंहा अजय णिज्जोदगा) स्वादुरस पति सपर्षी मेघा-नसीय रसथी विरुद्ध રસયુક્ત જલમેઘેા, ખારમેઘા-સાદિ સારસદશ રસયુક્ત જલવી મેઘા, ખારમેàા-કારીષ रससदृश भलवर्षी भेघेो, अग्नि भेधेो-अग्नितुस्य हाहअरीसवर्षी भेघा, विद्युत्भेधेो विधुત્યાત કારી મેઘા, વિષમેઘે -વિષ જેવી પ્રાણ ઘાતક જલવૃષ્ટિ કરનારા મેદ્યા નિર્વાહ-અાગ્ય दृष्टि पुरनारा अयापनीयोह मेघे (वा हिरोगवे दणोदीरणपरिणामसलिला) असमयमा थि२. કાળ ધાતી કુષ્ઠાદ્રિક રોગરૂપ પરિણામેાપાદકજલયુક્ત મેઘા, સઘોઘાતી શૂલાઢિ વેદના કારક सयुक्त भेो, मनु (अमणुण्णपाणि अगा) पाथी अहिर थशे, मेवी अरुचिर જલવૃષ્ટિ કરનારા મેઘા, એવી વર્ષા કરશે કે જેમાં વૃષ્ટિધારા પ્રચંડ પવનના આઘાતથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy