SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू.० ५४ षष्ठारकस्वरूपनिरूपणम् ४५५ सण्णं णरगतिरिक्खजोणिएसु उववज्जिहितिं । तीसे णं भंते समाए सीहा वग्धो बिगा दीविआ अच्छा तरस्सा परस्सरा सरभसियाल बिराडसुणगा कोलसुणगा ससगा चित्तगा चिल्ललगा ओसण्णं मंसाहारा मच्छाहारा खोदाहारा कुणिमाहारा कालमासे कालं किच्चा कहि गच्छिहिति कहिं उववन्जिहिति ? गोयमा ! ओसण्णं णरंग-तिरिक्खजोगिएसु उववज्जिहिंति, तेणं भंते ! ढंका कंका पोलगा मग्गुगा सिही ओसण्णं मंसाहारा जाव कहिं उवज्जिहिंति ? गोयमा ! ओसणं णरगतिरिक्खजोणिएसु जाव उववज्जिहिति ॥सू० ५४|| छाया-तस्यां खलु समायामेकविंशत्या वर्षसहस्र (प्रमिते) काले व्यतिक्रान्ते अनतैर्वर्णपर्यवर्गन्धपर्यवै रसपर्यवैः स्पर्शपर्यवैः यावत् परिहीयमानः २ अत्र खलु दुष्षमदु. षमा नाम समा कालः प्रतिपत्स्यते श्रमणाऽऽयुष्मन् ! तस्यां खलु भदन्त ! समायामुत्तमकाष्ठाप्राप्तायां भरतस्य वर्षस्य कोशकः आकारभावप्रत्यवतारो भविष्यति, गौतम ! कालो भविष्यति हाहाभूतो भम्माभूतः कोलाहलभूतः समानुभावेन च वरपरुषधलिमलिना दुर्विषहा व्याकुला भयङ्कराश्च वाताः संवर्तकाश्च वान्ति, इह अभीक्ष्ण २ धूमाथिप्यन्ते दिशः समन्तात् रजस्वला रेणुकलुषतमःपटलनिरालोकाः समयरूक्षतया खलु अधिकं चन्द्राः शीतं मोक्ष्यन्ति अधिक सूर्यास्तप्स्यन्ति, अथोत्तरं खलु गौतम ! अभीएणमरसमेघा विरसमेघाः क्षारमेघा शुत्रमेघा अग्निमेघा विद्युन्मेघा विषमेधा अयापनीयोदकाः ध्याधिरागवेदनोदीरणा परिणामसलिला अमनोज्ञपानीयकाः चण्डानिलमहततीक्ष्णधारानिपातप्रचुरं वर्ष वर्षिष्यन्ति, येन भरतवर्षे ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनश्रमगतं जनपदं चतुष्पदगयेलकान् खचरान् पक्षिसंघान् ग्रामारण्य प्रचारनिरतान् सांश्च प्राणान् बहुप्रकारान् वृक्षगुच्छगुल्मलतावल्लीप्रवालाकुरादिकान् तृणवनस्पतिकायिकान् ओषधींश्च विध्वंसयिष्यन्ति, पर्वतगिरिडगरोत्स्थलभ्राष्टादिकान् च चैतादयगिरिवर्जान् पिलापयिष्यन्ति, सलिलविलविषमगतनिम्नोन्नतानि च गङ्गासिन्धुयर्जानि समीकरिष्यन्ति, तस्यां खलु भदन्त ! समायां भरतस्य वर्षस्य भूमेः कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः१, गौतम ! भूमिभविष्यात अङ्गारभूता मुर्मुरभूता क्षारिकभूता तप्तकवेल्लुकभूता तप्त समज्योतिर्भता लिबहुला रेणुबहुला पङ्कबहुला प्रणयबहुला चलनिबहुला बहूनां धरणि गोचाराणां सत्यानां दुनिष्कमा चापि भविष्यति, तस्यां खलु भदन्त ! समायां भरते वर्षे मनुजानां कीड. शक आकारभावप्रत्यवतारो भविष्यति ?, गौतम ! मनुजा भविष्यन्ति दूसरा दुर्वर्णा दुरन्धा दूरसा दुःस्पर्शा अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनोऽमा हीनस्वरा दीनस्वरा अनिष्टस्वरा अकान्तस्यरा प्रियस्वरा अमनोऽमस्यरा अमनोज्ञस्वरा अनादेयवचनप्रत्याजाता निर्लज्जा कूटकपटकलहबन्धवैरनिरता मर्यादातिक्रमप्रधाना अकार्यनित्योद्यता गुरुनियोगविनय જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy