SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे अकज्जणिच्चुज्जुया गुरुणिओगविणयरहिया य विकलरूवा परूढणहकेस. मंसुरोमा काला खरफरुससमावण्णा फुट्टसिरा कविलपलियकेसा बहुण्हा. रुणिसंपिणद्धदुईसणिज्जरूवा संकुडिअवलीतरंगपरिवेढिअंगमंगा जरापरि. णयव्य थेरगणरा पविरलपविसडिअदंतसेढी उभडघडमुहा विसमणयणवंक णासा बंकवली विगयभेसणमुहा ददुविकिटिभसिब्भफुडिअफरुसच्छयो चित्तलंगमंगा कच्छूरवसराभिभूआ खरतिक्षणक्सकंडूइअविकयतणू टोल गतिविसमसंधिबंधणा उक्कडुअट्टिअविभत्तदुब्बलकुसंघयणकुप्पमाणकुसठिआ कुरूवो कुट्ठाणासणकुसेज्जकुभोइणो असुइणो अणेगवाहिपोडिअंगमंगा खलंत विब्भलगई णिरुच्छाहा सत्तपरिवज्जिया विगयचेट्टा णट्ठतेआ अभिक्खणं सीउण्हसरफरुसवायविज्झडिअमलिणपंसुरओ गुडि अंगमंगा बहुकोहमाणमायालोभा बहमोहा असुभदुक्खभागी ओसणं धम्मसण्णसम्मत्तपरिभट्टा उकोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो बहुपुत्तणत्तुपरियाल पणयबहुला गंगासिंधूओ महाणईओ वेयड्ढे च पव्वयं नीसाए बावत्तरि णिगोअबीअं बीअमेत्ता बिलवासिणो मणुआ भविस्संति, ते णं भंते! मणुआ किमाहारिस्संति?गोयमा! ते णं कालेणं तेणं समएणं गंगासिंधूओ महाणइओ रहपहमित्तवित्थराओ अक्खसोअप्पमाणमेत्तं जलं वोज्झिहिंति सेवि अ णं जले बहुमच्छकच्छभाईण्णे णो चेवणं आउबहुले भविस्सइ ।तएणं ते मणुया सूरुग्गमणमुहुत्तंसि अ सूरथमणमुहुतसि अ बिले हितो णिद्धाइस्संति बिलेहितो णिद्धाइत्ता मच्छकच्छभे थलाई गाहेहिंति मच्छकच्छभे थलाइं गाहेत्ता सीआतवतत्तेहि मच्छकच्छमेहिं इक्कवीसं वाससहस्साई वित्तिं कप्पेमाणा विहरिस्संति । ते णं भंते ! मणुआ णिस्सीला णिव्यया णिग्गुणा णिम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहि उववज्जिहिति, गोयमा !ओ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy