SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५६ जम्बूद्वीपप्रज्ञप्तिसूत्रे हिताश्च विकलरूपाः परूढ नसके शश्मश्रुरोमाणः कालाः खरपरुषश्यामवर्णाः भ्रष्टशिरसः कपिलपलितकेशाः बहुस्नायुनि संपिनद्धदुर्दशनीयरूपाः सङ्कुटि(चित वलीतरङ्गपरिवेष्टिताङ्गाङ्गाः जरापरिगता इव स्थविरकनराः प्रविरलपरिषण्णदन्तश्रेणयः उद्भटघटामुखाः विषमनयनवकनासाः चक्रवलयः विकृतभीषणमुखा द्रद्रुविकिटिभसिध्मस्फुटितपरुच्छचयः चित्रलाङ्गाङ्गाः कच्छकसरा (कण्डुविशेषा) भिभूताः स्वरतीक्ष्णनसकण्डूयितविकृततनवः टोलाकृति विषम सन्धिबन्धनाः उत्कटुकास्थिकविभक्तदुर्बलकुसंहननकुप्रमाणकुसंस्थिता कुरूपा कुस्थानाऽऽसनकुशय्यकुमोजिनः अशुचयः अनेकव्याधिपोडिताङ्गाङ्गास्खलद्विह्वलगतयः निरुत्साहाः सत्त्वपरिवर्जिता विगतचेष्टाः नष्टतेजसः अभीक्षण शीतोष्णखरपरुषवातमिश्रित मलिनासुरजोगुण्ठिताङ्गाङ्गाः बहुक्रोधमानमायालोभाः बहुमोहाः अशुभदुःखभागिनः अवसन्नं धर्मसंज्ञा सम्यक्त्वपरिभ्रष्टा उत्कर्षेण रत्ति प्रमाणमात्राः षोडशवि शतिवर्षपरमायुषः बहुपुत्रनत्प्रपरिवारप्रणयबहुलाः गङ्गासिन्धूमहानद्यौ वैताढ्य च पर्वतं निश्रया द्वासप्ततिःनिगोदा बीज वीजमात्राः बिलवासिनो मनुजा भविष्यन्ति, ते खलु भदन्त मनुजा किमाहरिष्यन्ति ?, गौतम ! तस्मिन् काले तस्मिन् समये गङ्गासिन्धूमहानद्यौ रथपथमात्र विस्तारे अक्षस्रोतः प्रमाणमात्रं जलं वक्ष्यतः तदपि च जलं बहुमत्स्यकच्छपाकीर्णम् नैव खल्वप् बहुलं भविष्यति ततः खलु ते मनुजा सूरास्तमनमुहूर्ते च विलेभ्यो निर्धाविष्यन्ति विलेभ्यो निर्धाव्य मत्स्य कच्छपान् स्थलानि अहिष्यन्ति मत्स्यकच्छपान् स्थलानि ग्राहयित्वा शीतातपतप्तैः मत्स्यकच्छपैरेकविंशति वर्षसहस्त्राणि वृत्ति कल्पयन्तो विहरिष्यन्ति । ते खलु भदन्त ! मनुजाः निः शीलाः निर्वताः निगुणाः निर्मर्यादाः निष्प्रत्याख्यानपोषधोपवासाः अवसन्नं मांसाहाराः मत्स्याहारा क्षौद्राहाराः कुणपाहाराः कालमासे कालं कृत्वा क्व गमिष्यन्ति क्व उपपत्स्यन्ते', गौतम ! अवसन्नं नरकतिर्यग्योन्योरुपपत्स्यन्ते । तस्यां खलु भदन्त ! समायां सिंहाः व्याघ्राः वृकाः द्वीपिकाः ऋक्षाः तरक्षाः पराशराः (ङ्गिनः) शरभशगालविडालश्वानः (शुनकाः) कोल शुनकशशकाः चित्रकाः चिल्ललकाः(श्चापदाः) अवसन्नं मांसाहाराः मत्स्याहाराः क्षौद्राहाराः कुणिपाहाराः कालमासे कालं कृत्वा क्व गामिष्यन्ति क्व उपपत्स्यन्ते ?, गौतम ! अवसन्नं नरकतियग्योन्योरुपपत्स्यन्ते !, ते खलु भदन्त ! डङ्काः कङ्काः पिलकाः मद्गुकाः शिखिनः अवसन्न मांसाहाराः यावत् क्व गमिष्यन्ति क्व उपपत्स्यन्ते ?, गौतम ! अवसन्न नरकतिर्यग्योन्योः यावत् उपपत्स्यन्ते ॥ सू० ५४ ॥ टीका- "तोसे ण समाए" इत्यादि-तस्यां दुष्षमायां खल समायां 'काले अब छठा आरक का प्रारम्भ करते हैं-- 'तीसेणं समाए एक्कवीसाए वाससहस्से हिं' इत्यादि सूत्र-५४टीकार्थ-अवसर्पिणी का दुष्षमा नामका पाँचवां आरक जो कि २३ हजार वर्षका कहा હવે છઠ્ઠા આરાનો પ્રારંભ કરીએ છીએ. 'तीसेणं समाए एक्कवीसाए वाससहस्सेहिं' इत्यादि सूत्र-५४ ટીકાર્થ—અવસર્પિણને દુષમાનામક પાંચમે આરક કે જે ૨૧ હજાર વર્ષ જેટલે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy