SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे निजज्ञातिधर्मः (पासंडधम्मे) पाखण्ड धर्मः-शाक्या-दि धर्मः (राजधम्मे) राज धर्मः निग्र हानुग्रहादि नृपधर्मः (जाय तेए) जाततेजाः अग्निः से हि अतिस्तिग्ने सुषमसुषमादौ अतिरूले दुष्षमदुष्षमादौ च नोत्पद्यत इति, अग्नेरनुस्पादादग्निनिमित्तको रन्धनादि व्यवहारोऽपि (धम्मचरणे) धर्मचरणं चरणधर्म:- संयमरूपो धर्मः, प्राकृतत्यादत्र पदव्यत्ययः (अ) च चकाराद् गच्छव्यवहारोऽपि (योच्छिज्जिस्सइ) व्युच्छेत्स्यते व्युच्छेदं प्राप्स्यति ब्युच्छिन्नो भविष्यति, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवास्तव्यानां हि अतिक्लिष्टत्वेन चारित्रासम्भवः, अतएव प्रज्ञप्त्यामुक्तम्-- "ओसण्ण धम्मसन्नप्पब्मट्ठा" इति 'अवसन्न धर्मसन्नप्रभृष्टाः इतिच्छाया धर्मासक्तिप्रभ्रष्टाःजना अवसन्नम् शिथिलं सम्यक्त्वं प्राप्नुवन्ति इत्यर्थः इति सम्यक्त्वं कचित्प्राप्यतेऽपि प्रायः इति पञ्चमो अरकः ॥ सू० ५३॥ अथ षष्ठारकं निरूपयितुमुपक्रमतेमूलम्-तोसे णं समाए एक्कवीसाए वाससहस्सेहिं काले विइक्कते अणंतेहिं वण्णपज्जयेहि गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहि जाव परि पच्छिमै तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अयोच्छिज्जिस्सइ) उस काल में पाश्चात्य विभाग में अंशत्रिलय में -गणधर्म-समुदायधर्म-निजज्ञातिधर्म--पाखण्डधर्म-शाक्यादिधर्म-निग्रहानिग्रहादिरूप नृपधर्म, जाततेज-अग्नि, धर्माचरण-संयमरूपधर्म, एवं गच्छव्यवहार यह सब व्युच्छिन्न हो जायेगा. अग्नि जब रहेगी नहीं तो अग्निनिमित्तक जो रन्धनादि व्यवहार है वह भी सब व्युच्छिन्न हो जायेगा. हां कितनेक जीवों के सम्यक्त्वरूप धर्म होता रहेगा. परन्तु बिलों में रहनेवालों के अतिक्लिष्ट होने के कारण चारित्र नहीं होगा. इसलिये प्रज्ञापना में "ओसणं धम्मसन्नपब्मट्ठा" धर्मासक्ति से भ्रष्ट मनुष्य शिथिल सम्यक्त्व को प्राप्त करते हैं ऐसा कहा गया है तात्पर्य कहने का यही है कि किन्हीं किन्हीं जीय के इस काल में भी सम्यक्त्य प्राप्त होता रहेगा । सू०५३॥ ५यम मारामा ५न्न थये। भाट माथन २५ ४२वामा मावस नथी. (तीसेणं समाए पच्छिम तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अवोच्छिज्जिस्सइ) मां पाश्चात्य त्रिम मात्रतयां-धम-समुहय धर्म-निज्ञातिधर्म પાખંડધર્મ-શાક્યાદિધર્મ-નિગ્રહાનિંગ્રહાદિરૂપ ન પધર્મ, જાત તેજ-અગ્નિ, ધર્માચરણ-સંયમાધમ અને ગચ્છ વ્યવહાર એ સર્વે છિન્ન-વિચ્છિન્ન થઈ જશે. અગ્નિ જયારે રહેશે નહીં ત્યારે અગ્નિ નિમિત્તિક જે ૨જૂનાદિ વ્યવહાર છે, તે પણ સંપૂર્ણ રૂપમાં છિન્ન-વિછિન ઇ જશે. હા કેટલાક જી ને સમ્યકત્વ રૂપધર્મ થતા રહેશે. પણ બિલમાં રહેનારાઓ માટે मनिष्ट हाया महसे यात्रि. न. मेथी प्रज्ञापनामा "ओसणं धम्मसन्न cyગ્રા” ધર્માસકિતથી ભ્રષ્ટ મનુષ્ય શિથિલ સમ્યક્ત્યને પ્રાપ્ત કરે છે. આમ કહેવામાં આવેલ છે. તાત્પર્ય કહેવાનું આ પ્રમાણે છે કેટલાક જીવોને તેતે કાળમાં પણ સમ્યક્ત્વ પ્રાપ્ત થતું રહેશે. ૫૩ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy