SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३४ जम्बूद्वीपप्रज्ञप्तिसूत्रे थेन केन प्रकारेण शाश्वती केन प्रकारेण च अशाश्वतीति प्रश्नः । भगवानाह हे गौतम ! द्रव्यार्थतया-द्रव्यार्थिकनयेन शाश्वती नित्या पर्यायार्थिकनयेन प्राह-वर्णपयौयैः कृष्णा दिभिः तथा गन्धपर्यायैः सुरभिः प्रभृतिः, रसपयौयैः तिक्तादिभिः स्पर्शपर्यायैः कठिन त्वादिभिः अशाश्वतो अनित्या तेषां वर्णादीनां प्रतिक्षणं कियत् कालान्तरं वाऽन्यथाऽन्यथा संभवात् । एवं च नित्यत्वानित्यत्बयोविरुद्धयोरपि धर्मयोर्द्रव्यार्थिकपर्यायर्थिक नयाभ्यामेकस्मिन्नधिकरणेऽवस्थानं सम्भवतीति पर्यवसितम् । एवमुपसंहति - सा तेनार्थेन एवम् इत्थमुच्यते स्याच्छाश्वती स्यादशाश्वतीति । एतद्व्याख्या निगदसिद्धा। इह द्रव्यास्तिकनयवादी स्वमतं द्रढयितुमाह "नात्यन्तासत उत्पादो नापि सतो विद्यते विनाशो वा” अपि च "नासतो बिद्यते भावो नाभावो विद्यते सतः" इति, ततश्च सर्व वस्तु नित्यमेवेति । इत्थंतन्मते सन्देहः-- सा पद्मवरवेदिका कि घटादिवत् द्रव्यार्थत्वेन शाश्वती । आहोस्वित्-सर्वदा शाश्व तीति । इमं सन्देहं गौतमो निराकर्तु भगवन्तं पुनः पृच्छति कालतः कियच्चिरमिति, पदमवरवेदिका खलु हे भदन्त ! कालतः काल माश्रित्य कियच्चिरं कियन्तं कालं यावदवतिष्ठते ? अत्र भगबानाह हे गौतम न कदाचिद् नासीत् नवयस्य प्रकृतार्थं दृढीकारकत्वात् सदैवासीदिती तथा न कदाचिद् न भवति अपि तु सदैव भवति तथा न कदा चिद् न भविष्यति-अपि तु सदैव भविष्यति । एवं सर्वमुपसंहरति-अभूच्च भवति च भबिष्यति कालत्रयेऽपि अवस्थिति शीलत्वात् । अत एव ध्रुवा-मेरु पर्वतादिवस्थिरत्वात् नियता-निश्चितत्वात् जीवद्रव्यवत् अत एव शाश्वतो समयावलिकादिषु कालवचनवच्छाश्वतत्वात् अतएव अक्षया पुद्गलपुञ्जविघटनेऽपि नवीनपुद्गलपुञ्जसंक्रमणेन स्वरूपाधिनाशात , गङ्गा सिन्धु प्रवाहेऽपि पद्महदवत् , अतएव अव्यया कदाचिदपि स्वरूपचलनस्यासम्भवत् मानुषोत्तापर्वताद् बहिः समुद्रवत् अत एव अवस्थिता स्व प्रमाणे सम्यक् स्थिता जम्बूद्वीपादिवत् एवं च स्वप्रमाणावस्थायितया नित्या धर्मास्तिकायादिवत् इति ॥ ४॥ जीवाभिगम सूत्र में पनवरवेदिका के वर्णन में ज्यों की त्यों लिखी जा चुकी है अतः वहां से इसे देखलेना चाहिये यह विस्तृत व्याख्या वनमय पद से लगाकर अन्त के नित्यपद तक की गई है अतः यहां पुन: उसे विस्तार हो जाने के भय से नहीं लिखा है। इसी अभिप्राय को हृदय में છે અને જીવાભિગમ સૂત્ર'માં પદ્મવરદિકાના વર્ણનમાં આબેહુબ નિરૂપિત કરવામાં આવી છે. એથી જિજ્ઞાસુઓએ ત્યાંથી વાંચી લેવી. આ સવિસ્તૃત વ્યાખ્યા ત્યાં વમય પદથી માંડીને અન્તના નિત્યપદ સુધી કરવામાં આવી છે એથી વિસ્તાર ભયથી અહીં બીજી વખત વ્યાખ્યા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy