SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि०वक्षस्कार सू. ५१ अस्थिसंचयन विध्यनन्तरिक विधिनिरूपणम् ४३९ न्ति (करिता ) कृत्वा (जेणेव ) यत्रैव (साइं २) स्वानि २ निजानि २ (विमाणाइं ) विमानानि ( जेणेव ) यत्रैव (साई २) स्वानि २ ( भवणाई ) भवनानि ( जेणेव ) यत्रैव (साओ २) स्वाः २ ( सभाओ) सभाः (सुहम्माओ) सुधर्माः देवसभाः (जेणेव ) यत्रैव (सगा २) स्वकाः २ निजाः ( माणवगा) माणवकाः माणवकनामान इत्यर्थः ( चे अखंभा ) चैत्यस्तम्भाः आह्लादकस्तम्भाः (तेणेव ) तत्रैव ( उवागच्छंति) उपागच्छन्ति ( उवागच्छित्ता) उपागत्य ( वइरामएस) वज्रमयेषु ( गोलवट्टस मुग्गएसु) गोलवृत्तसमुद्गकेषु वर्तुलाकार भाजनविशेषेषु ( जिनसकहाओ ) जिनसक्थीनि मूले स्त्रीत्वं प्राकृतत्वमूलकम् (पक्खिवंति ) प्रक्षिपन्ति स्थापयन्ति (पक्खिवित्ता) प्रक्षिप्य-संस्थाप्य जिनसक्थिदशनादि (अग्गेहिं) अय्यैः उत्तमैः अग्रैरितिच्छाया पक्षे प्रत्ययैः (वरेहिं) वरैः प्रकृष्टैः महद्भिरित्यर्थः (मल्ले हि) माल्य: (अ) च (गंधेहि अ) गन्धैश्च (अच्चेति ) अर्चन्ति पूजयन्ति (अच्चित्ता) अर्चित्वा पूजयित्वा (विउलाई ) विपूलान् (भोगभोगाई) भोगभोगान् भोग्यभोगान् मूले नपुंसकत्वं प्राकृतत्वमूलकम् (भुंजमाणा) भुञ्जानाः अनुभवन्तः चुके तब भवनपति से लेकर वैमानिक तक के समस्त देवों ने अष्टान्हिका महोत्सव किया 'करिता जेणेव साई २ विमाणाइ जेणेव साई २ भवणाई जेणेव साओ २ सभाओ सुहम्माओ जेणेव साणं २ माणवगा चेइयखभा तेणेव उवागच्छंति" अष्टान्हिका महोत्सव करके फिर वे सब के सब इन्द्रादिक देवलोक जहां अपने २ विमान थे, जहां अपने २ भवन थे जहां अपनी २ सुधर्मा सभाएं थी और जहां अपने२ माणवक नामके चैत्यस्तम्भ थे वहां पर गये, “उवागच्छित्ता" वहां जाकर " वइरामए गोलवट्ट समुग्गए जिनसकहाओ पक्खिवंति" उन्होंने वज्रमय गोलवृत्त समुद्रों में वर्तुलाकार भाजनविशेषो में उन जिनेन्द्र की हड्डियों को रख दिया "पक्खिवित्ता अग्गेहि वरेहिं मल्लेहिं य गंधेहि अच्चेति" रख करके फिर उन्होंने उत्तम या नवीन श्रेष्ठ बड़ी २ माल्यों से एवं गन्ध द्रव्यों से उनकी पूजा की "अश्चित्ता बिउलाई भोगभोगाई भुंजमाणा विहरंति" पूजन ઇન્દ્રોએ અષ્ટાહિક મહાત્સવેા સમ્પન્ન કર્યા ત્યારે ભવનપતિથી માંડીને વૈમાનિક સુધીના सर्व देवा मष्टारि महोत्सवा अर्ध्या 'करिता जेणेव साई २ विमाणाइ जेणेव साई साई भवणाई जेणेव साओ २ सभाओ सुहम्माओ जेणेव साणं २ माणवग चेइयखंभा तेणेव उवागच्छंति अष्टारि महोत्सव अरीने पछी ते सर्व इन्द्रादिभ्यां पातપેાતાના વિમાને હતાં જ્યાં પેાતાતાના ભવના હતાં, જ્યાં પેાત પેાતાની સુધર્મો सलाम। हती याने नयां पोतपोताना भाव नामे चैत्य स्त लोइतां, त्यां गया, 'उबागच्छिता त्यांने 'वइरामएस गोलवट्टसमुरगए जिनसकहाओ पक्खिवंति तेभ વજ્રમય ગાલવૃત્ત સમુદ્રકામાં-વર્તુલાકાર ભાજન વિશેષામાં-તે જિતેન્દ્રની અસ્થિઓને प्रस्थापित . 'पक्खिवित्ता अग्गेर्हि वरेहिं मल्लेहिं य गंधेहिं अ अच्चेति' प्रस्थापित अने પછી તેમણે ઉત્તમ કે નવીન શ્રેષ્ઠ મોટી-મોટી માળાએથી તેમજ ગન્ય દ્રવ્યેાથી તેમની પૂજા ४२. 'अंचित्ता, बिउलाइ भोग भोगाइ भुंजमाणा बिहरेति' यूमन पुरीने पछी तेस જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy