SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४३२ जम्बूद्वीपप्रज्ञप्तिसूत्रे तिकायां गणधरचितिकायाम् अनगारचितिकायाम् अगुरुतुरुष्कघृतमधु च कुम्भारशश्च भाराग्रशश्चेति पर्यवसितम् , 'साहरंति' संहरन्ति-आनयन्ति 'तएणं' ततः-तदनन्तरम् खलु कुम्भभाराग्रप्रमाणागुर्वादिसंहरणानन्तरम् 'से' सः-पूर्वोक्तः'सक्के' शक्रः 'देविदे' देवेन्द्रः 'देवराया' देवराजः 'मेहकुमारे' मेघकुमारान् ‘देवे' देवान् ‘सद्दावेइ' शब्दयति-आमन्त्रयति 'सदायित्ता' शब्दयित्वा आमन्त्र्य 'एवं' एवं-वक्ष्यमाणम् 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेय 'भो देवाणुप्पिया !' भो देवानुप्रियाः। हे महानुमावाः ! 'तित्थयर चिइगं' तीर्थकरचितिकाम् 'जाय' यावद्-यावत्पदेन 'गणहरचिइगं' इति संग्राह्यम् तस्य च गणधरचितिकाम्' इतिच्छाया, गणधरचितामिति तदर्थः 'अणगारचिइगं च' अनगारचितिकां च अनगारचितां च 'खोरोदगेणं' क्षीरोदकेन-क्षीरसमुद्रत आनीतजलेन 'णिव्यावेह' निवापयत-विध्यापयत 'तएणं' ततः-तदनन्तरं खलु क्षीरोदकेन जिनादि चिता निर्वापणाज्ञानन्तरम्, 'ते' ते-आज्ञप्ताः 'मेहकुमारा' मेघकुमाराः 'देवा' देवाः 'तित्थयरचिडगं' तीर्थकरचितिका 'जाव' यावत-यावत्पदेन 'गणहरचिइग अणगारचिईगं य इत्यस्य संग्रहः, तस्य च 'गणधरचितिकामनगार चितिकांच' इतिच्छाया, 'गणधरचितमनगारचितां चेति तदर्थः 'णिव्याति' निर्वापयन्ति विध्यापयन्ति 'तएण' ततः-तदनन्तरं खलु क्षीरोदकेन जिनादि चिता निर्वापणानन्तरम् 'से' स:-पूर्वोक्तः 'देविदे' देवेन्द्रः डालने के लिये अनेक कुंम प्रमाण ओर अनेक भार प्रमाण अगुरु, तुरुष्क, घृत और मधु ले आए "तएणं सक्के देविंदे देवराया मेहकुमारे देवे सद्दावेइ" इसके बाद देवेन्द्र देवराज उस शकने मेघकुमार देवों को बुलाया "सदाविता एवं वयासी" और बुलाकर उनसे ऐसा कहा"खिप्पामेव भो देवाणुप्पिया ! तित्थगरचिइगे जाव अणगार चिइगं च" हे देवानुप्रियो ! आप लोग शोघ्र ही तीर्थकर की चिता को यावत् गणधरों की चिता को एवं शेष अनगारो की चिता को 'खीरोदगेणं णिव्वावेह' क्षीरसागर से लाये हुए जल से बुझा दो "तएणं ते मेहकुमारा देवा तित्थगरचिइगं जाव गणहरचिइगं अणगारचिइंगं य णिव्याति" तब उन मेघकुमार देवों ने तीर्थकर की चिताको यावत् गणघरो की चिताको अनगारो की चिता को क्षीरसागर से लाये સુધીના સમસ્ત દેવગણોએ તીર્થકરની ચિતામાં, ગણધરની ચિતામાં અને શેષ અનગારોની ચિતામાં નાખવા માટે અનેક કુંભ પ્રમાણ અને અનેક ભાર પ્રમાણ અગુરુ. તુરૂષ્ક, વ્રત भने मधु as माव्या. (तए णं सक्के देविदे देवराया मेहकुमारे देवे सदावेइ) त्यार माह देवेन्द्र ५२।०४ ते श मेघमार देवाने मोसाव्या. ''सदावित्ता एवं चयासी' भने मेलापीन तमन मा प्रमाणे छु "खिप्पामेव भो देवाणुपिया ! तित्थगरचिइगे जाव अणगार चिइगं च" पानुप्रिया ! भा५ स शी तीथ ४२ नायिताने यावत् साधना यितानतम शेष मनमानी यिताने "खीरोदगेण णिवायेह" क्षीरसागरमाथा सावता veeी शांत ४२१. "तएणं ते मेहकुमारा देवा तित्थगरचिइगं जाव गणहरचिगं अणगारचिग य णिवावेंति' त्यारे ते मार हेवाये तीथ ४२नी यितान. यावत्सर ધરેની ચિતાને અને અનગારોની ચિતાને ક્ષીર સાગર માંથી લઈ આવેલા પાણી વડે શાંત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy