SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीद्विवक्षस्कारसू.५०कलेवराणिचितोपरिस्थापनानन्तरिकशक्रादिकार्यनिरूपणम् ४३१ सः पूर्वोक्तः 'सक्के' शक्रः ‘देविंदे' देवेन्द्रः 'देवराया' देवराजः 'ते' तान्-पूर्वोक्तान् 'बहये' बहून् अनेकान् ‘भवणवइ जाच वेमाणिया' भवनपति यावद्वैमानिकान् भवनपतिज्योतिष्कच्यन्तरवैमानिकान् 'देवे' देवान् ‘एवं' एवं-वक्ष्यमाणं 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेव-शीघ्रमेव भो देवाणुप्पिया !' भो • देवानुप्रियाः ! हे महानुभावाः 'तित्थगरचिइगाए' तीर्थकरचितिकायां जिनचितायाम् 'जाय' यावत्-यावत्पदेन 'गणहरचिइगाए', इति संग्राह्यम् , तस्य च 'गणधरचितिकायामितिच्छाया, गणधरचितायामिति तदर्थः, 'अणगारचिइगाए' अनगारचितिकायाम् अनगारचितायाम् अगुरुतुरुक्कघयमधुं च' अगुरुतुरुष्कघृतमधु च तत्रागुरु-अगुरु, तुरुक-यायनधूपविशेपः 'लोहवान इति ख्यातः, घृतं-प्रसिद्धं मधु चैतेषां समाहारद्वन्द्वे कृते तथा अगुरुयायनधूपधृतमधृनि च 'कुंभग्गसो' कुम्भारशः-अनेकघटप्रमाणमगुर्वादि 'य' च-पुनः 'भारग्गसो' 'भाराग्रशः अनेकभारप्रमाणं 'य' च-'साहरह' आनयत 'तएणं' ततः-तदनन्तरम् खलु अनेक कुम्भभारप्रमाणागुर्वाधानयनाज्ञानन्तरम् , 'ते' ते-आज्ञप्ताः 'भवणवइ जाव' भवनपति यावद्-भवनपति ज्योतिष्कव्यन्तरवैमानिका देवाः 'तित्थयर जाव भारग्गसो' तीर्थकर यावद् भाराग्रशः तीर्थकरेत्यारम्य 'भाराग्रशश्च' इति पर्यन्तपदानां संग्रहोऽत्र योध्यः, तथाहि-तीर्थकरचिशरीर को "अणगारसरोरगाई" अनागारों के शरीर को "झामेंति" संयुक्त किया 'तएणं' इस तरह अग्नि के साथ जिनादिकों के शरीर जब संयुक्त हो चुके तब ‘से सक्के' उस शकने "देविंदे देवराया' जो देवों का इन्द्र और उनका राजा था "बहये भवणवइ जाव वेमाणिए देवे एवं वयासी' उन सब भवनपति से लेकर वैमानिक तक के देवों से-इस प्रकार कहा "खिप्पामेव भो देवाणुप्पिया' हे देवानुप्रियो ! आप लोग बहुत हो जल्दो से “तित्थगरचिइगाए जाव गणहरचिइगाए अण पारचिइगाए' तीर्थंकर की चिता में यावत् गणधरों की चिता में एवं शेष अनगारों की चिता में 'अगुरु तुरुक्क घयमधु च कुंभग्गसो य भारग्गसो य साहरह' अगुरु, तुरुष्क, घृत और मधुको अनेक कुम्भप्रमाण और अनेक भार प्रमाण में डालने के लिये ले आओ "तएणं ते भवणवइ जाव तित्थगर जाव भारग्गसो" तब ये भवनपति से लेकर वैमानिक तक के समस्त देवगण तीर्थंकर की चिता में, गणघरों की चिता में और शेष अनगारों की चिता में (झाति) [ संयुत ४ा. (तएणं) प्रमाणे भनिनी साथे ना शरीश न्यारे सयुत थ यां यारे (से सक्के) ते श (देविदे देवराया) २ वानी न्द्र भने तन। २ हत.. (बहवे भवणवई जाय वेमाणिए देवे एवं वयासी) ते सर्प सपनपतिमाथी भांडीन वैमानिक सुधाना हेवाने २प्रमाणे तु (खिप्पामेव भो देवानुप्पिया) 3 हेयानुप्रिया. तमे सेम शीताथी (तित्थगर चिइगाए जाव गणहरचिईगाए अणगार चिइगाए) तीथ ४२नी थितामा यावत् साधना शितामा तम शेष मनानी यितामा (अगुरुतुरुक्कधयमधु च कुमम्गसा य भारगसा य साहरह) मगरे, तु३०४. धुत भने मधुन भने म प्रमाण अने सने सा२ प्रभामा नपामाटे दावो. (त एणं ते भवणयह जाय तित्थगर जाय भारग्गसो) त्यारे ते सपनपतिथी महान वैमानित જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy