SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे मेघकुमारा देवस्तीर्थंकरचितिकां यावन्निर्वापयन्ति, ततः खलु स देवेन्द्रो देवराजो भगवतस्तीर्थंकरस्य उपरितनं दक्षिण सक्थि गृह्णन्ति, ईशानो देवेन्द्रो देवराजः उपरितनं वामं सक्थि गृह्णन्ति, चमरोऽसुरेन्द्राऽसुरराजेोऽधस्तनं दक्षिण सक्थि गृह्णन्ति, वली वैरोचनेन्द्रो वैरोचनराजेIऽधस्तनं वामं सक्थि गृह्णन्ति, अवशेषा भवनपति यावद वैमानिका देवा यथार्हमवशेषाणि अङ्गाङ्गानि केचिज्जिनभक्त्या केचिज्जोतमेतदिति कृत्वा केचिद् धर्म इति कृत्वा गृह्णन्ति ॥ सू० ५० ॥ 'टीका - 'तएण से सक्के' इत्यादि । ४२८ ततः तदनन्तरं भगवदादिशरीराणां तत्तच्चितासु संस्थापनानन्तरम् खलु सःपूर्वोक्तः शक्रः 'देविंदः' देवेन्द्रः 'देवराया' देवराजः 'अग्गिकुमारे ' अग्गिकुमारान् 'देवे' देवान् 'सद्दावेइ' शब्दयति 'सदावित्ता' शब्दयित्वा - आहूय ' एवं ' एवं वक्ष्यमाणम् 'वयासी' अवदत् 'खिप्पामेव' क्षिप्रमेव- शीघ्रमेव 'भो देवाणुपिया !' भो देवानुप्रियाः ! हे महानुभावाः | 'तित्थयरचिइगाए' तीर्थकरचितिकायाम् 'जाव' यावत् - यावत्पदेन - 'गणहरचिइगाए' इति संग्राह्यम् तस्य 'गणधरचितिकायाम्' इति छाया, गणधरचितायामिति तदर्थः, 'अणगारचिइगाए' अनगारचितिकायाम् अनगारचितायाम् 'अगणिकार्यं' अग्निकायम् - अग्निम् 'विउव्वह' विकुरुत - वैक्रियशक्त्योत्पादयत 'विउच्चित्ता विकृत्य - चिता में भगवान् आदि के शरीरों को रखने के अनन्तर शक आदिकों ने जो काम किया उसे इस सूत्र द्वारा सूत्रकार प्रकट करते हैं - " तर णं से सक्के देविंदे देवराया अग्गिकुमारे" इत्यादि । -- टीकार्थ- "तएणं' भगवान् आदिनाथ आदि के शरीरों को चिताओं में रखने के बाद "देविंदे " देवेन्द्र "दवराया" देवराज "सक्के " शक्रने " अग्गिकुमारे देवे" अग्निकुमार देवों को "सदावेइ " बुलाया "सदावित्ता" बुलाकर "एवं वयासी” उन देवों से उसने ऐसा कहा - " भो देवाणुपिया " हे देवानुप्रियो ! आपलोग “तित्थगर चिइगाए" तीर्थंकर की चिता में यावत् " गणहरचिइगाए" गणधरों की चिता में और " अणगारचिइगाए" अनगारों की चिता में " अगणिकायं विउब्वह" अग्निकाय की— अग्नि की—विकुर्वणा करो - विक्रियाशक्ति से अग्नि को उत्पन्न करो 'विउब्वित्ता' ચિતામાં ભગવાન્ આદિના શરીરોને સ્થાપિત કરીને શક વગેરેએ જે ક'ઈ કર્યુ તેને આ સૂત્ર વડે સૂત્રકાર પ્રકટ કરે છે. 'तरण' से सक्के देविदे देवराया अग्गिकुमारे' इत्यादि ॥सूत्र ५० ॥ शब्दार्थ - (तएण ') भगवान विगेरेना शरीरीने यिताओ पर भूम्या पाह (देविदे) देवेन्द्र (देवराया) व (सक्के) राडे (अग्गिकुमारे) अग्नि कुमार हेवाने (सहावेइ) सोसाव्या (सदावित्ता) मोसादीने (एवं वयासी) ते देवाने तेथे या प्रमाणे - ( भो देवाणुपिया) डे हेवानुप्रियो, तमे (तित्थगरचिइगाप) तीर्थ ४२नी चितामां यावत् 'गणहरचिइगाए गए धरानी शितामा भने ( अणगारचिइगाव) अनगारोनी यितामां (अगणिकार्य विवह) अग्निप्रयनी-अग्निनी विदुर्वा कुशे, विङिया शक्तिथी अग्नि ने उत्पन्न अरे (विउब्वित्ता) જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy