SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीद्वि०वक्षस्कारसू.५०कलेवराणिचितोपरिस्थापनानन्तरिकशक्रादिकार्यनिरूपणम ४२७ तएणं से सक्के देविंदे देवराया ते बहवे भवणवइ जाव वेमाणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! तित्थयरचिइगाए जाव अणगारचिइगाए अगुरुतुरुक्कघयमधुं च कुंभग्गसो य भारग्गसो य साह रह, तएणं ते भवणवइ जाव तित्थयर जाव भारग्गसो य साहरंति, तएणं से सक्के देविंदे देवराया मेहकुमारे देवे सदावेइ सदावित्ता एवं वयासी खिप्पामेव भा देवाणप्पिया ! तित्थयर चिइगं जाव अणगारचिइगं च खीरोदगेणं णिव्यावेह, तर्पण ते मेहकुमारा देवा तित्थयरचिइगं जाव णिव्वा ति, तएणं से सके देविदे देवराया भगवओ तित्थयरस्स उवरिलं दाहिणं सकहं गेण्हइ ईसाणे देविदे देवराया उवरिलं वामं सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ, बली वइरोयणिदे वइरोयणराया हिडिल्लं वामं सकहं गेण्हइ, अवसेसा भवणवइ जाव वेमाणिया देवा जहारिहं अवसेसाई, अंगमंगाई, केइ जिणभत्तीए केइ जीयमेयंति कटु केइ धम्मोत्ति कटु गेण्हंति सू० ॥५०॥ छाया-ततः खलु स शको देवेन्द्रो देवराजोऽग्निकुमारान् देवान् शब्दयति शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थंकरचितिकायां यावदनगारचितिकायामग्निकार्य विकुरुत, विकृत्य एतामाज्ञप्तिकां प्रत्यर्पयत, ततः खलु तेऽग्निकुमारा देवा विमनसो निरानन्दा अश्रुपूर्णनयनास्तीर्थंकरचितिकायां यावदनगारचितिकायां चाग्निकार्य चिकुर्वन्ति, ततः खलु स शक्रो देवेन्द्रो देवराजो वायुकुमारान् देवान् शब्दयति शयित्वा एवमवदत् क्षिप्रमेव भो देवाणुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायां च वायुकुमारं विकुरुत विकृत्य अग्निकायमुज्ज्वलयत तीर्थकर शरीरकं गणधरशरीरकाणि अनगारशरीरकाणि च ध्मापयत, ततः खलु ते वाउकुमारा देवा विमनसो निरानन्दा अश्रुपूर्ण नय. नास्तीर्थकरचितिकायां यावत् विकुर्वन्ति अग्निकायमुज्ज्वलयन्ति तीर्थकरशरीरकं यावदनगारशरीरकाणि च ध्मापयन्ति, ततः खलु स शको देवेन्द्रो देवराजस्तान् बहून् भवनपति यावद् वैमानिकान् देवान् एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थकरचितिकायां यावदनगारचितिकायामगुरुतुरुष्क घृतमधु च कुम्भाग्रशश्च भाराग्रशश्च संहरत, ततः खलु ते भवनपति यावत् तीर्थकर यावद् भाराप्रशश्च संहरन्ति, ततः खलु स शको देवेन्द्रो देवराजो मेघकुमारान् देवान् शब्दयति शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुप्रियाः ! तीर्थकरचितिकां यावदनगारचितिकां च क्षीरोदकेन निर्वापयत, ततः खलु ते જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy