SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२५ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४९ भगवदादि कलेवरस्नपनादिकनिरूपणम् तृतीयां शिविकाम्' अव से साणं' अवशेषेभ्यः जिनगणधरातिरिक्तेभ्यः अणगाराणं' अनगारेभ्यः विकुरुतेति पूर्वेणान्वयः 'तरणं' ततः तदन्तरं खलु शिविकात्रयविकरणार्थशक्राज्ञानन्तरम् 'ते' ते शक्राज्ञप्ताः 'बहवे' बहवः 'भवणवर जाव वैमाणिया' भवनपति याव द्वैमानिकाः भवनपति ज्योतिष्कव्यन्तरवैमानिकाः देवाः 'ओ' तिस्रः 'सिबियाओ' शिविका: 'चिउब्वंति' विकुर्वन्ति, 'तणं' ततः तदन्तरं खलु शिविकात्रयविकरणानन्तरम् 'से' सः 'सक्के' शक्रः 'देविदे' देवेन्द्रः 'देवराया' देवराजः 'विमणे' विमनाः- विषण्णचित्तः 'णिराणंदे' निरानन्दः आनन्दरहितः दुःखी 'असुपुण्णणयणे' अश्रुपूर्णनयनः वाष्पाकुलनेत्रः 'भगवओ' भगवतः 'तित्थयरस्स' तीर्थकरस्य 'विणद्वजम्मजरामरणस्स ' विनष्ट जन्मजरामरणस्य जन्मवार्धक्यमृत्युरहितस्य भगवत इत्यनेन सम्बन्धः तस्य 'सरीरगं' शरीरकं - कलेवरं 'सीअं' शिविकायाम् अत्र मूले सप्तम्यर्थे द्वितीया प्राकृतजन्या 'आरुहेइ' आरोपयति-आरुढं करोति 'आरुहित्ता' आरोप्य - आरूढं कृत्वा भगवत्कलेवरं 'चिइगाए ' चितिकायाम् - चितायाम् 'ठवेइ' स्थापयति' 'तरणं' - ततः - तदनन्तरं भगवच्छरीरस्य चितायां स्थापनानन्तरम् 'ते' ते - वैक्रियशक्त्योत्पादितशिविकायाः 'बहवे बहवः अनेके 'Haras जाव वैमाणिया' भवनपति यावद्वैमानिकाः - भवनपति ज्योतिष्कव्यन्तर वैमानिका: 'देवा' देवा: 'गणहराणं' गणधराणां गणिनाम् 'अणगाराणं' अनगाराणाम् 'य' च 'विण जम्मजरामरणाणं' विनष्टजन्मजरामरणनां - जन्मवार्धक्यमृत्युरहितानां 'सरीरगाई' शरीरकाणि 'सी' शिविकायां द्वितीयायां तृतीयायां च 'आरुहेति' आरोपयन्ति - लिये की गई और “एगं अवसेसाणं अणगाराणं' एक शेष अनगारों के लिये की गई, इसके बाद" तणं से सक्के देविंदे देवराया चिमणे णिराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विण जन्मजरामरणस्स सरीरगं सीयं आरुहेइ" उस देवेन्द्र देवराज शक ने विमनस्क और निरानन्द होते हुए अश्रुपूर्ण नयनों से भगवान् तीर्थंकर के की जिन्होंने जन्म, जरा और मरण कष्ट कर दिया है शरीर को शिबिका में आरोपित किया, "आरुहित्ता" शिबिका में आरोपित करके फिर “चिइगाए ठवेइ" उसे उसने चिता में रखा, इसके अनन्तर "तणं ते बहवे भवणवइ जाव वेमाणिया देवा गणहराणं अणगाराणय विणटुजम्मजरामरणाणं सरीरगाई सीयं आरुर्हेति" उन भवनपति देवों से लेकर वैमानिक तक के देवों ने गणधरों और अनगारों खेड माहीना अनगारे भाटे स्त्रवामां भावी ते पछी 'तए णं से सक्के देविंदे देवराया for furt दे सुपुण्णणपणे भगवओ तित्थगरस्स विणट्टजम्मजरामरणस्स सरीरगं सीयं आरुहे' से देवेन्द्र देवराज शत्रु विमनस् भने निरान मनी ने मांगोथी ભરેલા નેત્રો વડે ભગવાન તીર્થંકર કે જેએએ જન્મ જરા અને મરણના વિનાશ કરેલ છે तेभना शरीरने पास भी भां पधरा०युः 'आरुहित्ता पासणी भां धरावी ने ते पछी 'चिइगाए वे' तेने शडे यिता पर भूम्युत्यारमाह 'तपण' ते बहत्रे भवणवर जाव वेमाणिया देवा गणराण अणगाराणय विण जम्मजरामरणाणं सरीरगाई सीयं आरुहेति ते लवनयति ५४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy