SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२४ ____ जम्बूद्वीपप्रज्ञप्तिसूत्रे कसर्यालङ्करणानन्तरं 'से' सः-पूर्वोक्तः अलङ्कृतजिनकलेवरः 'सक्के' शक्रः 'देविदे' देवेन्द्रः 'देवराया' देवराजः 'ते' तान्-अलङ्कृतगणधरानगारकलेवरान् 'बहवे' बहून्अनेकान् ‘भवणवइ जाव वेमाणिए' भवनपति यावद् वैमानिकान् भवनपतिवाणमन्तरज्योतिष्क वैमानिकान् 'देवे' देवान् ‘एवं' 'एवम् वक्ष्यमाणं वचनम् 'वयासी' अवदत्-अबवीत् "खिय्यामेव' क्षिप्रमेव शीघ्रमेव 'भो देवाणुप्पिया !' भो देवानुप्रियाः ? हे महानुभावाः। 'इहामिग उसभ तुरग जाव वणलयभत्तिचित्ताओ' ईहामृगवृषभ तुरगयावद्वनलता भक्तिचित्राः-ईहामृग वृषभ तुरगनस्कामरविहग व्यालक किन्नररुररुशरभचमरकुञ्जरवनलता भक्ति चित्राः-तत्र-ईहामृगः वृकाः, वृषभा -बलीवः, तुरगाः,-अश्वाः नरा:-मनुष्याः, मकरा:ग्राहाः, विहगा:-पक्षिणः, व्यालका:-सर्पाः किन्नरा:-व्यन्तरदेवाः, रुवः-मृगाः, शरभाः अष्टापदाः, चमराः-चमर गावः कुजराः-हस्तिनः, वनलताः-प्रसिद्धः, एतासां या भक्तयः रचनाविशेषाः, ताभिश्चित्राः-अद्भुताः 'तो' तिस्नः त्रिसंख्याः 'सिवियाओ' शिबिकाः याप्ययानानि 'पालखी' इति प्रसिद्धाः 'विउव्यह' विकुरुत वैक्रियशक्तयोत्पादयत तत्र 'एगं' एकां-शिविका 'भगवओ' भगवते 'तित्थगरस्स' तीर्थंकराय-जिनाय 'एगं' एकाम् अपरां द्वितीयां शिबिकाम् 'गणहराणं' गणधरेभ्यः गणिभ्यः 'एगं' एकाम् अन्यान् विभूषित किया, "तएणं से सक्के देविंदे देवराया ते वहवे भवणवइ जाव वेमाणिए देवे एवं वयासी-" इसके बाद उस देवेन्द्र देवराज शक ने उन समस्त भवनपति देवों से लेकर यावत् वैमानिक देवों से इस प्रकार कहा-"खिप्पामेव भो देवाणुप्पिया ! ईहामिग उसभ तुरग जाव वणलय भत्तिचिताओ तो सिबियाओ विउव्वेह" हे देवानुप्रियो ! आपलोग ईहामृग, वृषभ, तुरग यावत् वनलताओं के चित्रों से चित्रित तीन शिबिकाओं की विकुर्वणा करो. इनमें एक भगवान् तीर्थकर के लिये और एक अवशेष अनगारों के लिये “तएणं ते बहवे भवणवइ जाव वेमाणिया तओ सिवियाओ विउव्वंति" इस प्रकार से इन्द्रप्रदत्त आज्ञा के अनुसार उन भवनपति देवों से लेकर वैमानिक तक के देवों ने तीन शिविकाओं की विकुर्वणा की “एगं भगवओ तित्थगरस्स" इनमें एक तीर्थकर के लिये की गइ, “एगं गणहराणं" एक गणधरों के भरत . 'तएणं से सक्के देविदे देवराया ते बहवे भवणवइ जाव चेमाणिए देवे एवं વાલી” તે પછી એ દેવેન્દ્ર દેવરાજ શકે એ સઘળા ભવનપતિ દેવે યાવત વૈમાનિક देवाने । प्रमाणे ४थु खिप्पायेव भो देवाणुप्पिया ईहामिगउसभंतुरग जाय वणलय भत्तिचित्ताओ सिवियाओ विउव्येह' वानुप्रियो मा५ हामृग, वृषभ, तु२यावत् વનલતાઓ ના ચિત્રોથી ચિત્રિત એવી ત્રણ શિબિકાએ અર્થાત્ પાલખીઓની વિગુણ કરાવો તે પૈકી એક ભગવાન તીર્થકરને માટે એક ગણધરો માટે અને એક બાકીના અનગારે भाटे 'तएणं ते बहवे भवणवइ जाव वेमाणिया तओ सिबियाओ विउव्वंति' मा प्रभारी ने આપેલ આજ્ઞાનુસાર એ ભવનપતિ દેથી લઈને વૈમાનિક પર્યન્તના દેએ ત્રણ પાલખીमाना वि ४३१. 'एगं भगवओ तित्ययरस्स' त पैी से भगवान् तीर्थ२ने भाटे मनावतात. 'एग गणहराणं' मे गधरे। माटे 'एग अवसेजाणं अगगाराण' त्रा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy