SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१८ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे पिण्यां चतुष्पश्चाशत् चतुष्पञ्चाशत् उत्तमपुरुषाः उदपद्यन्त वा, उत्पद्यन्ते या, उत्पत्स्यन्ते वा, तद्यथा चतुर्विशतिस्तीर्थकराः, द्वादश चक्रवर्तिनो नव बलदेवा नव वासुदेवा इत्यत्र प्रतिवासुदेवा उत्तमपुरुषत्वेन न संगृहीता इति । तथा 'जोइसियाणं दोण्णि' ज्यौतिष्काणां द्वौ इन्द्रौ-चन्द्र सूर्यो, चन्द्रसूर्याविति जात्याश्रयेण बोध्यम्, व्यक्त्याश्रयेण तु ते असंख्याताः एते भवनवासिनां व्यन्तराणां ज्योतिष्काणां च इन्द्रा 'णियगपरिवारा' निजकपरिवाराः स्व स्व परिवारेण सहिता 'णेयव्या' नेतव्या:-भणितव्याः । यथा स्वपरिवारेण सहितः शक्रः समागतस्तथैव सर्वे इन्द्राः स्व स्व परिवारेण सहिताः समागत्य सविधि भगवन्तं प्रणम्य नाति दूरे नाति निकटे कृताञ्जलयः साश्रुनयना स्थिता इति ॥सू० ४७॥ इत्थं चतुष्षष्टाविन्द्रेषु समागतेषु शक्रो देवेन्द्रो यत्कृतवांस्तदाह-- मूलम्-तए णं सक्के देविंदे देवराया बहवे भवणवइवाणमंतरजोइसवेमणिए देवे एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! णंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाई साहरह, साहरित्ता तओ चिइगा ओ रएह, एगं भगवओ तित्थयरस्स, एगं गणहराणं एगं अवसेसाणं वारस चकवट्टी, नव बलदेवा, नव वासुदेवा" इस पाठ में प्रतिवासुदेव उत्तमपुरुषरूप से परिगणित नहीं किये गये हैं. ज्योतिष्क देवों के जो चन्द्र और सूर्य ऐसे दो इन्द्र कहे गये है वे जाति के आश्रयण से कहे गये हैं-नहीं तो वैसे तो ये व्यक्ति की अपेक्षा असंख्यात है। इन भवनवासियों के, व्यन्तरों के और ज्योतिष्कों के इन्द्र अपने २ परिवार से सहित होकर यहां आये ऐसा कह लेना चाहिये, जिस प्रकार अपने परिवार से युक्त होकर शक आया उप्सी प्रकार से समस्त इन्द्र भो अपने २ परिवार सहित होकर आये और वे सब के सब सविधि भगवान् को नमस्कार कर न उनके अति समीप बैठे और न उन से अति दूर ही बैठे. किन्तु यथोचित स्थान पर आकर बैठे उस समय उनके दोनों हाथ भक्ति के वश से अंजलिरूप में जुड़े हुए थे एवं आँखों में उन सब की शोक के अश्रु भरे हुए थे ॥४७॥ वारस चक्कवट्टी, नव बलदेवा, नव वासुदेवा" मा ५४मा प्रतिवासुदेव उत्तम પુરુષ રૂપથી પરિણિત કરવામાં આવ્યા નથી. જ્યોતિષ્ક દેના જે ચન્દ્ર અને સૂર્ય એવા બે ઈન્દ્રો કહેવામાં આવેલ છે તે જાતિના આશ્રયથી કહેવામાં આવેલ છે. આમ તે તે વ્યક્તિની અપેક્ષા એ અસંખ્યાત છે. એ ભવનવાસીઓના, વ્યંતરોના અને જ્યોતિકોના ઈન્દ્રો પિતપોતાના પરિવારની સાથે અત્રે આવ્યા. એવું કહેવું જોઈએ. જેમ પિતાના પરિવારથી સંયુક્ત થઈને શક આવ્યું તે પ્રમાણે જ સર્વે ઈન્દ્રો પણ પોતપોતાના પરિવા રથી સંયુક્ત થઈને આવ્યા અને તેઓ સર્વે સવિધિ ભગવાનને નમન કરીને એકદમ તેમની પાસે પણ નહિ તેમ તેમનાથી વધારે દૂર પણ નહિ આ પ્રમાણે ચાગ્ય સ્થાને બેસી ગયા. તે સમયે તેમના બનને હાથે ભક્તિવશ અંજલિ રૂપે સંયુક્ત હતા તેમની આંખોમાંથી અશ્રુધારાઓ પ્રવાહિત થઈ રહી હતી. કા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy