SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४७ भगवतः निर्वाणानन्तरमीशानदेवकृत्यनिरूपणम् ४१७ स्थानाङ्गाद्यागमेपु द्वात्रिंशत्संख्यका व्यतरेन्द्रा उक्ताः, इह तु षोडश कथमुच्यन्ते ! इति चेत्, आह-यद्यपि व्यन्तरेन्द्रा द्वात्रिंशत्संख्यकाः सन्ति, परन्तु न ते सर्व ऋद्धयादि सम्पन्ना भवन्ति । तत्र ये महर्द्धिकाः कालादयः प्रधानव्यन्तरेन्द्रास्ते इह विवक्षिताः, ये तु अल्पमहद्धिका अणपन्नीन्द्रादयस्ते इह गौणत्वान्न विवक्षिताः तेषामविवक्षणे न कापि विप्रतिपत्तिः कार्याः, यतो विचित्रा सूत्रकृतो शेली भवति । अत एवोत्तमपुरुषपरिगणनायां प्रतिवासुदेवानामुत्तमपुरुषत्वेऽपि क्वचित् आगमे तत्परिगणना न कृता । यथा समवायाङ्गे 'भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चउवणं चउवणं उत्तमपुरिसा उप्पज्जिसु वा, उप्पज्जिति वा, उप्पज्जिस्संति, 'तं जहा-चउवीसं तित्थयरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा' छाया-भरतैरवतयोः खलु वर्षयोः एकैकस्यामुत्सऐसी की जा सकती है कि स्थानाङ्ग आदि सूत्रों में ३२ व्यन्तरों के इन्द्र कहे गये हैं फिर यहां पर १६ ही इनके इन्द्र क्यों कहे गये हैं ! सो इसका समाधान ऐसा है कि यद्यपि व्यन्तरेन्द्र ३२ ही कहे गये हैं परन्तु यहां जो १६ प्रकट किये गये हैं-वे यह बतलाते हैं कि व्यन्तरों के ३२ इन्द्र सब समान ऋद्धि आदि वाले नहीं हैं किन्तु कालादिक १६ इन्द्र ही महान् ऋद्धिवाले हैं इसलिये ये प्रधान व्यन्तरेन्द्र हैं और इसी कारण इन्हें यहां विवक्षित किया गया है. अल्पऋद्धि वाले अणपनीन्द्रादिकों को नहीं विवक्षित किया गया है. उन्हें तो गौण ही रक्खा गया है. इसलिये इस प्रकार के कथन में कोई विप्रति पत्ति जैसी बात नहीं समझनी चाहिये. क्योंकि सूत्रकारों की शैली विचित्र प्रकार की होती है, इसी का यह प्रभाव है कि जब उत्तम पुरुषों की परिगणना की गई तो उसमें प्रतिवासुदेव को उत्तम पुरुष होने पर भी किसी २ आगम में परिगणना नहीं की गई है, जैसा कि समवायाङ्ग में "भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चउबण्णं चउपण्णं उत्तमपुरिसा उप्पज्जिसुवा उपज्जिति वा, उप्पज्जिसति वा तं जहा-चउवीसं तित्थयरा, કા કરી શકાય કે સ્થાનાંગ વિગેરે સૂત્રોમાં વ્યંતરદેવોના ૩૨ બત્રીસ ઈદ્ર કહેવામાં આવેલ છે. તે પછી અહી તેના ૧૬ સોળજ ઈન્દ્ર કેમ કહયા છે ? આશંકાનું સમાધાન એવું છે કે—જે કે વ્યંતર દેવેની સંખ્યા. ૩૨ જ છે પરંતુ અહી જે ૧૬ પ્રકટ કરવામાં આવ્યા છે તે આમ બતાવે છે કે વ્યંતરોના ૩૨ ઈન્દ્રો સર્વ સમાન ઋદ્ધિ આદિ થી યુક્ત નથી પણ કાલાદિક ૧૬ ઈન્દો જ મહાન ઋદ્ધિવાળા” છે. એથી એઓ પ્રધાન યંત. રેન્દ્રો છે અને એથી જ એમને અહીં ઉલ્લેખ કરવામાં આવ્યું છે. અહ૫ દ્વિવાળા અપનીદ્રાદિકોને અહીં ઉલ્લેખ કરવામાં આવ્યું નથી. તેમનું સ્થાન ગૌણ જ માનવમાં આવ્યું છે. એથી આ જાતના કથનમાં કઈ વિપ્રતિપત્તિ જેવી વાત સમજવી ગ્ય નથી, કેમકે સૂત્રકારની શૈલી વિચિત્ર પ્રકારની હોય છે. એને જ એ પ્રભાવ છે, કે જ્યારે ઉત્તમ પુરુષોની પરિગણના કરવામાં આવી તો તેમાં પ્રતિવાસુદેવ ઉત્તમ પુરૂષ હોવા छतi / भागममा प्रमाणे तनी परिशान्य ४२पामा भावी नथी. म 'समवायाङ्ग' मा "भरहेरक्पसु ण वासेसु एगमेगाए ओसप्पिणीए उपाणं चउपण्णं उत्तम पुरिसा उपजिसु वा उपजिति वा, उप्पज्जिस्संति वा तं जहा-चउवीसं तित्थयरा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy