SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्रकाशिकाटीका द्वि० वक्षस्कार सू. ४८ देवागमनानन्तरं इन्द्रकार्यनिरूपणम् अणगाराणं । तरणं ते भवणवइ जाव वेमाणिया देवा णंदणवणाओ सरसाई गोसीसवरचं दणकट्ठाई साह रंति, साहरिता तओ चिइगाओ रतिएगं भगवओ तित्थयरस्स, एगं गणहराणं, एगं अवसेसाणं अणगाराणं । aण से क् देविंदे देवराया अभिओगे देवे सहावे, सावित्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! खीरोदगसमुद्दाओ खीरोदगं साहरह | तरणं ते अभिओगा देवा खीरोदगं साहरंति ॥ सू० ४८ ॥ ४१९ छाया - ततः खलु शक्रो देवेन्द्रो देवराजो बहून् भवनपतिव्यन्तरज्योतिषवैमानि - कान् देवान् एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः नन्दनवनात् सरसानि गोशीर्षवरचन्दनकाष्ठानि समाहरत, समाहृत्य तिस्रः चितिकाः रचयत, एकां भगवतस्तीर्थकरस्य, एकां गणधरस्य, एकाम् अवशेषाणाम् अनगाराणाम् । ततः खलु ते भवनपति यावद् वैमानिका देवा नन्दनवनात् सरसानि गोशीर्षवरचन्दनकाष्ठानि 'समाहरन्ति, समाहत्य तिस्रः चितिका रचयन्ति - एकां भगवतस्तीर्थकरस्य, एकां गणधराणाम् एकाम् अवशेषाणां अनगाराणाम् । ततः खलु स शक्रो देवेन्द्रो देवराज अभियोग्यान् देवान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! क्षीरोदकसमुद्रात् क्षीरोदकं समाहरत । ततः खलु ते आभियोग्या देवाः क्षीरोदकसमुद्रात् क्षीरोदकं समाहरन्ति ॥ ४८ ॥ टीका- 'तए णं से सक्के' इत्यादि । 'तए णं' ततः = चतुष्षष्टीन्द्रसमागमनानन्तरं खल 'सक्के देर्दिदे देवराया बहवे भवणवइ वाणमंतर जोइसवेमाणिए' शक्रो देवन्द्रो देवराजः बहून् भवनपतिव्यन्तरज्योतिषवैमानिकान् चतुर्विधान् 'देवे' देवान ' एवं ' एवं वक्ष्यमाणप्रकारेण - 'वयासी' अवादीत् = उक्तवान् 'खिप्पामेव भो देवाणुप्पिया !' क्षिप्रमेव = शीघ्रमेव भी देवानुप्रियाः ! यूयं 'णंदणवणाओ सरसाई' नन्दनवनात् सरसानि = स्नि इस प्रकार ६४ इन्द्रों के उपस्थित हो जाने पर शक देवेन्द्र ने जो किया उसका कथन इस प्रकार है- “तणं सक्के देविंदे देवराया बहवे" इत्यादि । टीकार्थ - इसके बाद "तरणं सक्के देविंदे देवराया बहवे भवणवइ वाणमंतरजोइस वेमाणिए देवे एवं वयासी" देवेन्द्र देवराज शक ने उन उपस्थित हुए समस्त ६४ परिवार सहित भवनपति, यानव्यन्तर, ज्योतिष्क एवं वैमानिक देवेन्द्रोंसे ऐसा कहा - " खिप्पामेव भो देवाणुपिया ! नंदणवणाभो सरसाईं गोसीसचंदणकट्ठाईं साहरह" भो देवानुप्रिय ! तुम सब शीघ्र ही नन्दन આ પ્રમાણે ૬૪ ઈન્દ્રો જ્યારે ઉપસ્થિત થઈ ગયા ત્યારે શક્ર દેવેન્દ્ર જે કર્યું તેનુ अथन था प्रमाने छे :- 'तर ण सक्के देविदे देवराया बहवे' - इत्यादि सूत्र ॥४८॥ अर्थ-त्यार माह 'तर ण सक्के देविंदे देवराया बहवे भवणवश्वाणमंतर जोइसिय वैमाणि देवे एवं वयासी' हेवेन्द्र हेवरा श ते उपस्थित थयेला समस्त - ६४, परिवार સહિત ભવનપતિએ વ્યતરા યાતિષ્ક તેમજ વૈમાનિક દેવેન્દ્રોને, આ પ્રમાણે કહ્યુ 'खिपामेय भो देवाणुपिया नंदणवणाओ सरसाइ' गोसीसचंदणकट्ठाई साहरह' डे हेवा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy