SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २९ प्रकाशिका टीका सू. ४ जम्बूद्वीपप्राकारभूतजगत्याः वर्णनम् याइ ण भवइ ण कयाइ ण भविस्सइ भुवि च भवई य भविस्सइ य धुवा णियया सासया अक्खया अव्वया अबट्ठिया णिच्चा" छाया-वज्रमया नेमाः रिष्टमयानि प्रतिष्ठानानि, वैडूर्यमयाः स्तम्भाः, सुवर्णमयानि फलकानि, लोहिताक्षमय्यः, सूचयः, वनमयाः सन्धयः, नानामणिमयानि कलेवराणि नानामणिमयाः कलेवरसङ्घाटाः, नानामणिमयानि रूपाणि, नानामणिमयाः रूपसङ्घाटा: अङ्कमया:पक्षाः, पक्षबाहाश्च, ज्योतिरसमया: वंशाः, वंशकवेल्लुकानि च, रजतमय्यः पट्टिकाः, जातरूपमय्यः अवघाटिन्यः, वज्रमय्यः उपरि पुग्छन्यः, सर्वश्वेतं रजतमयं छादनम् । सा खलु पद्मवरवेदिका । एकैकेन हेमजालेन एकैकेन कनकजालेन, एकैकैन किङ्किणीजालेन एकैकेन घंटाजालेन, एकैकेन मुक्ताजालेन एकैकेन मणिजालेन एकैकेन कनकजालेन, एकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयेन सर्वतः समन्तात् संपरिक्षिप्ता । तानि खलु जालानि तपनीय लम्बूसकानि सुवर्णप्रतरकमण्डितानि नानामणिरत्न हाराहारोपशोभित समुदयानि ईषदन्योऽन्यमसंप्राप्तानि, पूर्वापरदक्षिणेत्तराऽऽगतैतिर्मन्दं मन्दमेजमानानि एजमानानि प्रलम्बमानानि प्रलम्बमानानि शब्दायमानानि शब्दायमानानि उदारेण मनोज्ञेन मनोहरेण निर्वृत्तिकरेण शब्देन तान् प्रदेशान् सर्वतः समन्तात आपूरयन्ति २ श्रिया अतीव २ उपशोभमानानि २ तिष्ठन्ति । तस्याः खलु पद्मवरवेदिकायाः किया गया है इसके आगे नहीं, वह पाठ सब इस प्रकार से है-"वइरामया णेमा, रिट्रमयापइट्राणा, वेरुलियामया खंभा, सुवण्णमया फलगा, लोहियकखमईओ सूईओ, वईरामई संधी, णाणामणिमया कलेवर संधाडा, णाणामणिमया रूवा, णाणामणिमया रूवसंघाडा, अंक्रामया वकवापक्खबाहाओ य, जोइरसमया वंसा वंसकवेल्लूगा, य रययामईओ पट्टियाओ, जायरूवमईओ ओहाडणोओ, वइरामईओ उवरिं पुछणीओ, सव्वसेए रययामए छायणे, साणं पउमवरवेइया एगमेगेणं हेमजालेणं, एगमेगेणं कणगवकखजालेणं, एगमेगेणं खिखिणीजाले णं एगमेगेणं घंटाजालेणं, एगमेगेणं मुत्ताजालेणं, एगमेगेणं मणिजालेणं, एगमेगेणं कणगजालेणं, एगमेगेणं रयणजालेणं, एगमेगेणं पउमजालेणं "इत्यादि, इस सब पाठ के पदों की ब्याख्या बिलकुल स्पष्ट है और यह संधी ४२वामा मावद छ. सेना पछी नही सब ४ मा प्रमाणे छे-बईरामया नेमा, रिमया पहाणा, वेरुलियामया खंभा, सुवण्णमया फलगा, लोहियक्खमईओ, सुईओ, वईरामई, संधी णाणा मणिमया कलेवरा, णाणामणिमया कलेवरसंधाडा, णाणामणिमया रूवा, जाणामणिमया रूवसंधाडा. अंकामया पक्खा, पक्खबाहाओ य, जोइरसमया, वंसा बसकवेल्लुगाय, रययामईओ पट्टियाओ, जायरूवमई ओ ओहाडणीओओ, वरामईओ उवरि पंछणीओ, सव्वसेए रययामए छायणे, सा ण पउमरवेइया, एगमेगेणं हेमजालेण एगमेगेणं कणगवस्क्खजालेणं एगमेगेणं खिखिणीजालेण एगमेगेणं, एगमेगेणं मुत्ताजालेण एगमेगेणं मणिजालेणं एगमेगेण कणगजालेणं एगमेगेण रय णजालेणं एगमेएणं पउमजालेणे" त्यामा सवाना पहानी व्याच्या साप स्पष्ट । જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy